Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं ओङ्काराचलसिंहेन्द्राय नमः ।
ओं ओङ्कारोद्यानकोकिलाय नमः ।
ओं ओङ्कारनीडशुकराजे नमः ।
ओं ओङ्कारारण्यकुञ्जराय नमः ।
ओं नगराजसुताजानये नमः ।
ओं नगराजनिजालयाय नमः ।
ओं नवमाणिक्यमालाढ्याय नमः ।
ओं नवचन्द्रशिखामणये नमः ।
ओं नन्दिताशेषमौनीन्द्राय नमः । ९
ओं नन्दीशादिमदेशिकाय नमः ।
ओं मोहानलसुधाधाराय नमः ।
ओं मोहाम्बुजसुधाकराय नमः ।
ओं मोहान्धकारतरणये नमः ।
ओं मोहोत्पलनभोमणये नमः ।
ओं भक्तज्ञानाब्धिशीतांशवे नमः ।
ओं भक्ताज्ञानतृणानलाय नमः ।
ओं भक्ताम्भोजसहस्रांशवे नमः ।
ओं भक्तकेकिघनाघनाय नमः । १८
ओं भक्तकैरवराकेन्दवे नमः ।
ओं भक्तकोकदिवाकराय नमः ।
ओं गजाननादिसम्पूज्याय नमः ।
ओं गजचर्मोज्ज्वलाकृतये नमः ।
ओं गङ्गाधवलदिव्याङ्गाय नमः ।
ओं गङ्गाभङ्गलसज्जटाय नमः ।
ओं गगनाम्बरसंवीताय नमः ।
ओं गगनामुक्तमूर्धजाय नमः ।
ओं वदनाब्जजितश्रिये नमः । २७
ओं वदनेन्दुस्फुरद्दिशाय नमः ।
ओं वरदानैकनिपुणाय नमः ।
ओं वरवीणोज्ज्वलत्कराय नमः ।
ओं वनवाससमुल्लासिने नमः ।
ओं वनलीलैकलोलुपाय नमः ।
ओं तेजःपुञ्जघनाकाराय नमः ।
ओं तेजसामविभासकाय नमः ।
ओं विधेयानां तेजःप्रदाय नमः ।
ओं तेजोमयनिजाश्रमाय नमः । ३६
ओं दमितानङ्गसङ्ग्रामाय नमः ।
ओं दरहासोज्ज्वलन्मुखाय नमः ।
ओं दयारससुधासिन्धवे नमः ।
ओं दरिद्रधनशेवधये नमः ।
ओं क्षीरेन्दुस्फटिकाकाराय नमः ।
ओं क्षितीन्द्रमकुटोज्ज्वलाय नमः ।
ओं क्षीरोपहाररसिकाय नमः ।
ओं क्षिप्रैश्वर्यफलप्रदाय नमः ।
ओं नानाभरणमुक्ताङ्गाय नमः । ४५
ओं नारीसम्मोहनाकृतये नमः ।
ओं नादब्रह्मरसास्वादिने नमः ।
ओं नागभूषणभूषिताय नमः ।
ओं मूर्तिनिन्दितकन्दर्पाय नमः ।
ओं मूर्तामूर्तजगद्वपुषे नमः ।
ओं मूकाज्ञानतमोभानवे नमः ।
ओं मूर्तिमत्कल्पपादपाय नमः ।
ओं तरुणादित्यसङ्काशाय नमः ।
ओं तन्त्रीवादनतत्पराय नमः । ५४
ओं तरुमूलैकनिलयाय नमः ।
ओं तप्तजाम्बूनदप्रभाय नमः ।
ओं तत्त्वपुस्तोल्लसत्पाणये नमः ।
ओं तपनोडुपलोचनाय नमः ।
ओं यमसन्नुतसत्कीर्तये नमः ।
ओं यमसम्यमसम्युताय नमः ।
ओं यतिरूपधराय नमः ।
ओं मौनमुनीन्द्रोपास्यविग्रहाय नमः ।
ओं मन्दारहाररुचिराय नमः । ६३
ओं मदनायुतसुन्दराय नमः ।
ओं मन्दस्मितलसद्वक्त्राय नमः ।
ओं मधुराधरपल्लवाय नमः ।
ओं मञ्जीरमञ्जुपादाब्जाय नमः ।
ओं मणिपट्टोलसत्कटये नमः ।
ओं हस्ताङ्कुरितचिन्मुद्राय नमः ।
ओं हंसयोगपटूत्तमाय नमः ।
ओं हंसजप्याक्षमालाढ्याय नमः ।
ओं हंसेन्द्राराध्यपादुकाय नमः । ७२
ओं मेरुशृङ्गसमुल्लासिने नमः ।
ओं मेघश्याममनोहराय नमः ।
ओं मेघाङ्कुरालवालाग्र्याय नमः ।
ओं मेधापक्वफलद्रुमाय नमः ।
ओं धार्मिकान्तकृतावासाय नमः ।
ओं धर्ममार्गप्रवर्तकाय नमः ।
ओं धामत्रयनिजारामाय नमः ।
ओं धरोत्तममहारथाय नमः ।
ओं प्रबोधोदारदीपश्रिये नमः । ८१
ओं प्रकाशितजगत्त्रयाय नमः ।
ओं प्रज्ञाचन्द्रशिलाचन्द्राय नमः ।
ओं प्रज्ञामणिलसत्कराय नमः ।
ओं ज्ञानिहृद्भासमानात्मने नमः ।
ओं ज्ञातॄणामविदूरगाय नमः ।
ओं ज्ञानायादृतदिव्याङ्गाय नमः ।
ओं ज्ञातिजातिकुलातिगाय नमः ।
ओं प्रपन्नपारिजाताग्र्याय नमः ।
ओं प्रणतार्त्यब्धिबाडबाय नमः । ९०
ओं भूतानां प्रमाणभूताय नमः ।
ओं प्रपञ्चहितकारकाय नमः ।
ओं यमिसत्तमसंसेव्याय नमः ।
ओं यक्षगेयात्मवैभवाय नमः ।
ओं यज्ञाधिदेवतामूर्तये नमः ।
ओं यजमानवपुर्धराय नमः ।
ओं छत्राधिपदिगीशाय नमः ।
ओं छत्रचामरसेविताय नमः ।
ओं छन्दः शास्त्रादिनिपुणाय नमः । ९९
ओं छलजात्यादिदूरगाय नमः ।
ओं स्वाभाविकसुखैकात्मने नमः ।
ओं स्वानुभूतिरसोदधये नमः ।
ओं स्वाराज्यसम्पदध्यक्षाय नमः ।
ओं स्वात्माराममहामतये नमः ।
ओं हाटकाभजटाजूटाय नमः ।
ओं हासोदस्तारिमण्डलाय नमः ।
ओं हालाहलोज्ज्वलगलाय नमः ।
ओं हारायितभुजङ्गमाय नमः । १०८
इति श्री दक्षिणामूर्ति मन्त्रार्णाष्टोत्तरशतनामावली ।
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.