Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् –
श्वेताम्बरोज्ज्वलतनुं सितमाल्यगन्धं
श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् ।
दोर्भ्यां धृताभयगदं वरदं सुधांशुं
श्रीवत्समौक्तिकधरं प्रणमामि चन्द्रम् ॥ १ ॥
आग्नेयभागे सरथो दशाश्व-
-श्चात्रेयजो यामुनदेशजश्च ।
प्रत्यङ्मुखस्थश्चतुरश्रपीठे
गदाधरो नोऽवतु रोहिणीशः ॥ २ ॥
अथ स्तोत्रम् –
चन्द्रं नमामि वरदं शङ्करस्य विभूषणम् ।
कलानिधिं कान्तिरूपं केयूरमकुटोज्ज्वलम् ॥ ३ ॥
वरदं वन्द्यचरणं वासुदेवस्य लोचनम् ।
वसुधाह्लादनकरं विधुं तं प्रणमाम्यहम् ॥ ४ ॥
श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ।
श्वेतच्छत्रोल्लसन्मौलिं शशिनं प्रणमाम्यहम् ॥ ५ ॥
सर्वं जगज्जीवयसि सुधारसमयैः करैः ।
सोम देहि ममारोग्यं सुधापूरितमण्डलम् ॥ ६ ॥
राजा त्वं ब्राह्मणानां च रमाया अपि सोदरः ।
राजा नाथश्चौषधीनां रक्ष मां रजनीकर ॥ ७ ॥
शङ्करस्य शिरोरत्नं शार्ङ्गिणश्च विलोचनम् ।
तारकाणामधीशस्त्वं तारयाऽस्मान्महापदः ॥ ८ ॥
कल्याणमूर्ते वरद करुणारसवारिधे ।
कलशोदधिसञ्जातकलानाथ कृपां कुरु ॥ ९ ॥
क्षीरार्णवसमुद्भूत चिन्तामणिसहोद्भव ।
कामितार्थान् प्रदेहि त्वं कल्पद्रुमसहोदर ॥ १० ॥
श्वेताम्बरः श्वेतविभूषणाढ्यो
गदाधरः श्वेतरुचिर्द्विबाहुः ।
चन्द्रः सुधात्मा वरदः किरीटी
श्रेयांसि मह्यं प्रददातु देवः ॥ ११ ॥
इदं निशाकरस्तोत्रं यः पठेत् प्रत्यहं नरः ।
उपद्रवात् स मुच्येत नात्र कार्या विचारणा ॥ १२ ॥
इति श्री चन्द्र स्तोत्रम् ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.