Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गिरीन्द्रराजबालिकां दिनेशतुल्यरूपिकाम् ।
प्रवालजाप्यमालिकां भजामि दैत्यमर्दिकाम् ॥ १ ॥
निशेशमौलिधारिकां नृमुण्डपङ्क्तिशोभिकाम् ।
नवीनयौवनाख्यकां स्मरामि पापनाशिकाम् ॥ २ ॥
भवार्णवात्तु तारिकां भवेन सार्धखेलिकाम् ।
कुतर्ककर्मभञ्जिकां नमामि प्रौढरूपिकाम् ॥ ३ ॥
स्वरूपरूपकालिकां स्वयं स्वयम्भुस्वात्मिकाम् ।
खगेशराजदण्डिकां अईकरां सुबीजकाम् ॥ ४ ॥
श्मशानभूमिशायिकां विशालभीतिवारिणीम् ।
तुषारतुल्यवाचिकां सनिम्नतुङ्गनाभिकाम् ॥ ५ ॥
सुपट्टवस्त्रसाजिकां सुकिङ्किणीविराजिताम् ।
सुबुद्धिबुद्धिदायिकां सुरा सदा सुपीयकाम् ॥ ६ ॥
सक्लीं ससौः ससर्गकां सनातनेश चाम्बिकाम् ।
ससृष्टिपालनाशिकां प्रणौमि दीर्घकेशकाम् ॥ ७ ॥
सहस्रमार्गपालिका परापरात्मभव्यकाम् ।
सुचारुचारुवक्त्रका शिवं ददातु भद्रिका ॥ ८ ॥
इत्येतत्परमं गुह्यं पञ्चचामरसञ्ज्ञकम् ।
बालाग्रे यः पठति च तस्य सिद्धिर्भवेद्ध्रुवम् ॥ ९ ॥
यं यं चिन्तयते कामं तं तं प्राप्नोति साधकः ।
सिद्धिः करतले तस्य मृते मोक्षमवाप्नुयात् ॥ १० ॥
इति श्री बाला पञ्चचामर स्तवः ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.