Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पूर्वाङ्गं पश्यतु ।
श्री गणपति लघु पूजा पश्यतु ।
श्री सुब्रह्मण्य पूजा विधानं पश्यतु ॥
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री पूर्णापुष्कलाम्बा समेत हरिहरपुत्र अय्यप्प स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं श्री अय्यप्प स्वामिनः प्रीत्यर्थं ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥
ध्यानम् –
आश्यामकोमल विशालतनुं विचित्र-
वासोवसानमरुणोत्पल वामहस्तम् ।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये ॥
सोमोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं
देवं पुष्पशरेक्षुकार्मुकलसन्माणिक्यपात्राभयम् ।
बिभ्राणं करपङ्कजैः मदगजस्कन्दाधिरूढं विभुं
शास्तारं शरणं नमामि सततं त्रैलोक्यसम्मोहनम् ॥
आवाहनम् –
ओं श्री हरिहरपुत्राय नमः आवाहयामि ।
आसनम् –
ओं श्री हरिहरपुत्राय नमः आसनं समर्पयामि ।
पाद्यम् –
ओं श्री हरिहरपुत्राय नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
ओं श्री हरिहरपुत्राय नमः हसयोः अर्घ्यं समर्पयामि ।
आचमनीयम् –
ओं श्री हरिहरपुत्राय नमः आचमनं समर्पयामि ।
मधुपर्कम् –
ओं श्री हरिहरपुत्राय नमः मधुपर्कं समर्पयामि ।
पञ्चामृत स्नानम् –
ओं श्री हरिहरपुत्राय नमः क्षीरेण स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः दध्ना स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः आज्येन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः मधुना स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः इक्षुरसेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः नारिकेल जलेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः सौगन्धिका जलेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः कर्पूरिका जलेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः गङ्गा जलेन स्नपयामि ।
शुद्धोदक स्नानम् –
ओं श्री हरिहरपुत्राय नमः शुद्धोदक स्नानं समर्पयामि ।
वस्त्रम् –
ओं श्री हरिहरपुत्राय नमः वस्त्रयुग्मं समर्पयामि ।
यज्ञोपवीतम् –
ओं श्री हरिहरपुत्राय नमः यज्ञोपवीतं समर्पयामि ।
परिमलद्रव्याणि –
ओं श्री हरिहरपुत्राय नमः भस्मं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः गन्धं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः हरिद्राचूर्णं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः सौगन्धिकाचूर्णं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः त्रिचूर्णं समर्पयामि ।
ओं श्री हरिहरपुत्राय नमः कुङ्कुमं समर्पयामि ।
अक्षतान्-
ओं श्री हरिहरपुत्राय नमः अलङ्करणार्थं अक्षतान् समर्पयामि ।
अङ्गपूजा –
ओं धर्मशास्त्रे नमः – पादौ पूजयामि ।
ओं शिल्पशास्त्रे नमः – गुल्फौ पूजयामि ।
ओं वीरशास्त्रे नमः – जङ्घे पूजयामि ।
ओं योगशास्त्रे नमः – जानुनीं पूजयामि ।
ओं महाशास्त्रे नमः – ऊरूं पूजयामि ।
ओं ब्रह्मशास्त्रे नमः – कटिं पूजयामि ।
ओं कालशास्त्रे नमः – गुह्यं पूजयामि ।
ओं शबरिगिरीशाय नमः – मेढ्रं पूजयामि ।
ओं सत्यरूपाय नमः – नाभिं पूजयामि ।
ओं मणिकण्ठाय नमः – उदरं पूजयामि ।
ओं विष्णुतनयाय नमः – वक्षस्थलं पूजयामि ।
ओं शिवपुत्राय नमः – पार्श्वौ पूजयामि ।
ओं हरिहरपुत्राय नमः – हृदयं पूजयामि ।
ओं त्रिनेत्राय नमः – कण्ठं पूजयामि ।
ओं ओङ्काररूपाय नमः – स्तनौ पूजयामि ।
ओं वरदहस्ताय नमः – हस्तान् पूजयामि ।
ओं भीमाय नमः – बाहून् पूजयामि ।
ओं तेजस्विने नमः – मुखं पूजयामि ।
ओं अष्टमूर्तये नमः – दन्तान् पूजयामि ।
ओं शुभवीक्षणाय नमः – नेत्रौ पूजयामि ।
ओं कोमलाङ्गाय नमः – कर्णौ पूजयामि ।
ओं पापविनाशाय नमः – ललाटं पूजयामि ।
ओं शत्रुनाशाय नमः – नासिकां पूजयामि ।
ओं पुत्रलाभाय नमः – चुबुकं पूजयामि ।
ओं हरिहरात्मजाय नमः – गण्डस्थलं पूजयामि ।
ओं गणेशपूज्याय नमः – कवचान् पूजयामि ।
ओं चिद्रूपाय नमः – शिरसान् पूजयामि ।
ओं सर्वेशाय नमः – सर्वाण्यङ्गानि पूजयामि ।
मूलमन्त्रम् –
अस्य श्री महाशास्त्र्य महामन्त्रस्य रेवन्द ऋषिः देवी गायत्री छन्दः श्री महाशास्ता देवता श्री हरिहरपुत्र अनुग्रह सिद्ध्यर्थे पूजे विनियोगः ।
ओं ह्रीं हरिहरपुत्राय पुत्रलाभाय शत्रुनाशाय मदगजवाहाय महाशास्त्रे नमः ।
नमस्कारम् –
ओं रत्नाभं सुप्रसन्नं शशिधरमकुटं रत्नभूषाभिरामं
शूलकेलं कपालं शरमुसलधनुर् बाहु सङ्केतधारम् ।
मत्तेभारूढं आद्यं हरिहरतनयं कोमलाङ्गं दयालुं
विश्वेशं भक्तवन्द्यं शतजनवरदं ग्रामपालं नमामि ॥
अष्टोत्तर शतनामावली –
श्री अय्यप्प अष्टोत्तरशतनामावली पश्यतु ॥
धूपम् –
दशाङ्गं गुग्गुलोपेतं सुगन्धं सुमनोहरम् ।
महोजसं नमस्तुभ्यं गृहाण वरदो भव ॥
ओं श्री हरिहरपुत्राय नमः धूपं आघ्रापयामि ।
दीपम् –
साज्यं त्रिवर्ति सम्युक्तं वह्निना द्योतितं मया ।
गृहाण मङ्गलं दीपं ईशपुत्र नमोऽस्तु ते ॥
ओं श्री हरिहरपुत्राय नमः दीपं दर्शयामि ।
धूप दीपानन्तरं आचमनीयं समर्पयामि ।
नैवेद्यम् –
सुगन्धान्सुकृतांश्चैव मोदकान् घृत पाचितान् ।
नैवेद्यं गृह्यतां देव चणमुद्गैः प्रकल्पितान् ॥
भक्ष्यं भोज्यं च लेह्यं च चोष्यं पानीयमेव च ।
इदं गृहाण नैवेद्यं मयादत्तं महाप्रभो ॥
ओं श्री हरिहरपुत्राय नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुव॑स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् ।
भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ योन॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायंकाले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ । ओं व्या॒नाय॒ स्वाहा᳚ ।
ओं उ॒दा॒नाय॒ स्वाहा᳚ । ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि । अ॒मृ॒ता॒पि॒धा॒नम॑सि ।
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ।
ताम्बूलम् –
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्री हरिहरपुत्राय नमः ताम्बूलं समर्पयामि ।
नीराजनम् –
घृतवर्ति सहस्रैश्च कर्पूरशकलैः स्थितम् ।
नीराजनं मयादत्तं गृहाण वरदोभव ॥
ओं श्री हरिहरपुत्राय नमः आनन्द कर्पूर नीराजनं समर्पयामि ।
नीरजनानन्तरं शुद्ध आचमनीयं समर्पयामि ।
नमस्कारम् –
ओं श्री स्वामिये शरणं अय्यप्पा ।
लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ १ ॥
स्वामिये शरणं अय्यप्पा ।
विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ २ ॥
स्वामिये शरणं अय्यप्पा ।
मत्तमातङ्गगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ ३ ॥
स्वामिये शरणं अय्यप्पा ।
अस्मत्कुलेश्वरं देवमस्मच्छत्रु विनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ ४ ॥
स्वामिये शरणं अय्यप्पा ।
पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् ।
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ ५ ॥
स्वामिये शरणं अय्यप्पा ।
पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः ।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥
स्वामिये शरणं अय्यप्पा ।
अरुणोदय सङ्काशं नीलकुण्डलधारिणं
नीलाम्बरधरं देवं वन्देऽहं शङ्करात्मजम् ॥
स्वामिये शरणं अय्यप्पा ।
चापबाणं वामहस्तं रौप्यवेत्रं च दक्षिणे
विलसत्कुण्डलधरं देवं वन्देऽहं विष्णुनन्दनम् ॥
स्वामिये शरणं अय्यप्पा ।
व्याघ्रारूढं रक्तनेत्रं स्वर्णमाला विभूषणं
वीरपट्टधरं देवं वन्देऽहं ब्रह्मनन्दनम् ॥
स्वामिये शरणं अय्यप्पा ।
किङ्किण्योड्राण भूपेतं पूर्ण चन्द्रनिभाननः
किरातरूप शास्तारं वन्देऽहं पाण्ड्यनन्दनम् ॥
स्वामिये शरणं अय्यप्पा ।
भूतभेतालसंसेव्यं काञ्चनाद्रि निवासिनं
मणिकण्ठमिति ख्यातं वन्देऽहं शक्तिनन्दनम् ॥
स्वामिये शरणं अय्यप्पा ।
मन्त्रपुष्पम् –
मन्त्रपुष्पं पश्यतु ॥
ओं तत्पुरुषाय विद्महे मणिकण्ठाय धीमहि तन्नो शास्ता प्रचोदयात् ।
ओं परात्मजाय विद्महे हरिपुत्राय धीमहि तन्नो शास्ता प्रचोदयात् ।
स्वामिये शरणं अय्यप्प ।
प्रदक्षिण –
यानिकानिच पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यधा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष हरिहरात्मजा ॥
ओं श्री हरिहरपुत्राय नमः प्रदक्षिण नमस्कारान् समर्पयामि ।
क्षमाप्रार्थना –
यस्यस्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं हरात्मज ।
यत्पूजितं मया देव परिपूर्णं तदस्तुते ॥
अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मिकः श्री पूर्णपुष्कलाम्बा समेत हरिहरपुत्र अय्यप्पस्वामि सुप्रीतो सुप्रसन्नो वरदो भवतु ॥
श्री अय्यप्प स्वामि प्रसादं शिरसा गृह्णामि ॥
स्वामि शरणु घोष –
श्री अय्यप्प शरणुघोष पश्यतु ॥
स्वामि शरणं – अय्यप्प शरणं
भगवान् शरणं – भगवति शरणं
देवन् शरणं – देवी शरणं
देवन् पादं – देवी पादं
स्वामि पादं – अय्यप्प पादं
भगवाने – भगवतिये
ईश्वरने – ईश्वरिये
देवने – देविये
शक्तने – शक्तिये
स्वामिये – अय्यपो
पल्लिकट्टु – शबरिमलक्कु
इरुमुडिकट्टु – शबरिमलक्कु
कत्तुंकट्टु – शबरिमलक्कु
कल्लुंमुल्लुं – कालिकिमेत्तै
एत्तिविडय्या – तूकिक्कविडय्या
देहबलन्दा – पादबलन्दा
यारैकान – स्वामियैकान
स्वामियैकण्डाल् – मोक्षंकिट्टुं
स्वामिमारे – अय्यप्पमारे
नेय्याभिषेकं – स्वामिक्के
कर्पूरदीपं – स्वामिक्के
पालाभिषेकं – स्वामिक्के
भस्माभिषेकं – स्वामिक्के
तेनाभिषेकं – स्वामिक्के
चन्दनाभिषेकं – स्वामिक्के
पूलाभिषेकं – स्वामिक्के
पन्नीराभिषेकं – स्वामिक्के
पंबाशिशुवे – अय्यप्पा
काननवासा – अय्यप्पा
शबरिगिरीशा – अय्यप्पा
पन्दलराजा – अय्यप्पा
पम्बावासा – अय्यप्पा
वन्पुलिवाहन – अय्यप्पा
सुन्दररूपा – अय्यप्पा
षण्मुगसोदर – अय्यप्पा
मोहिनितनया – अय्यप्पा
गणेशसोदर – अय्यप्पा
हरिहरतनया – अय्यप्पा
अनाधरक्षक – अय्यप्पा
सद्गुरुनाथा – अय्यप्पा
स्वामिये – अय्यप्पो
अय्यप्पो – स्वामिये
स्वामि शरणं – अय्यप्प शरणं
उद्वासनम्-
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑: सचन्ते ।
यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
श्री पूर्णपुष्कलाम्बा समेत हरिहरपुत्र अय्यप्प स्वामिनं यथा स्थानं प्रवेशयामि
हरिवरासनम् –
(रात्रि पूजा अनन्तरं)
हरिवरासनं पश्यतु ॥
सर्वं श्री अय्यप्पस्वामि पादार्पणमस्तु ।
ओं शान्तिः शान्तिः शान्तिः ।
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.