Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वधूरोजगोत्रोधराग्रे चरन्तं
लुठन्तं प्लवन्तं नटं तपतन्तम्
पदं ते भजन्तं मनोमर्कटन्तं
कटाक्षालिपाशैस्सुबद्धं कुरु त्वम् ॥ १ ॥
गजास्यष्षडास्यो यथा ते तथाहं
कुतो मां न पश्यस्यहो किं ब्रवीमि
सदा नेत्रयुग्मस्य ते कार्यमस्ति
तृतीयेन नेत्रेण वा पश्य मां त्वम् ॥ २ ॥
त्वयीत्थं कृतं चेत्तव स्वान्तमम्ब
प्रशीतं प्रशीतं प्रशीतं किमासीत्
इतोऽन्यत्किमास्ते यशस्ते कुतस्स्यात्
ममेदं मतं चापि सत्यं ब्रवीमि ॥ ३ ॥
इयद्दीनमुक्त्वापि तेऽन्नर्त शीतं
ततश्शीतलाद्रेः मृषा जन्मते भूत्
कियन्तं समालम्बकालं वृथास्मि
प्रपश्यामि तेऽच्छस्वरूपं कदाहम् ॥ ४ ॥
जगत्सर्वसर्गस्थितिध्वंसहेतु
स्त्वमेवासि सत्यं त्वमेवासि नित्यं
त्वदन्येषु देवेष्वनित्यत्वमुक्तं
त्वदङ्घ्रिद्वयासक्तचित्तोहमम्ब ॥ ५ ॥
इति श्रीमत्कामाचार्यरचितमम्बाभुजङ्गस्तोत्र पञ्चरत्नम् ॥
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.