Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीविष्णुरुवाच ।
संसारमोहनस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम् ॥ १ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
सर्वेषां कवचानां च सारभूतमिदं मुने ॥ २ ॥
ओं गं हुं श्रीगणेशाय स्वाहा मे पातु मस्तकम् ।
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ॥ ३ ॥
ओं ह्रीं क्लीं श्रीं गमिति च सन्ततं पातु लोचनम् ।
तालुकं पातु विघ्नेशः सन्ततं धरणीतले ॥ ४ ॥
ओं ह्रीं श्रीं क्लीमिति सन्ततं पातु नासिकाम् ।
ओं गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ॥ ५ ॥
दन्तानि तालुकां जिह्वां पातु मे षोडशाक्षरः ।
ओं लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदाऽवतु ॥ ६ ॥
ओं क्लीं ह्रीं विघ्ननाशाय स्वहा कर्णं सदाऽवतु ।
ओं श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु ॥ ७ ॥
ओं ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु ।
ओं क्लीं ह्रीमिति कङ्कालं पातु वक्षःस्थलं च गम् ॥ ८ ॥
करौ पादौ सदा पातु सर्वाङ्गं विघ्ननिघ्नकृत् ।
प्राच्यां लम्बोदरः पातु आग्नेय्यां विघ्ननायकः ॥ ९ ॥
दक्षिणे पातु विघ्नेशो नैरृत्यां तु गजाननः ।
पश्चिमे पार्वतीपुत्रो वायव्यां शङ्करात्मजः ॥ १० ॥
कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च ।
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्ध्वतः ॥ ११ ॥
अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ।
स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः ॥ १२ ॥
कथितं गणनाथस्य सर्वमन्त्रौघविग्रहम् ।
संसारमोहनं नाम कवचं परमाद्भुतम् ।
परं वरं सर्वपूज्यं सर्वसङ्कटतारणम् ॥ १३ ॥
इति ब्रह्मवैवर्ते गणपतिखण्डे संसारमोहनं नाम गणेश कवचम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.