Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीपराङ्कुशयोगीन्द्र शठारिप्रमुखान् गुरून् ।
मङ्गलाशासनपरान् महिताननिशं भजे ॥
जगज्जन्मादिलीलाय जगदानन्दहेतवे ।
जगच्चक्षुर्निवासाय श्रीनृसिंहाय मङ्गलम् ॥
नवनारसिंह मूर्तयः –
ज्वालाऽहोबल मालोल क्रोड कारञ्ज भार्गवाः ।
योगानन्द च्छत्रवट पावना नवमूर्तयः ॥
१। ज्वाला नरसिंह –
हिरण्यस्तम्भसम्भूति प्रख्यात परमात्मने ।
प्रह्लादार्तिमुषे ज्वालानरसिंहाय मङ्गलम् ॥ १ ॥
२। अहोबल नरसिंह –
श्रीशठारियतीन्द्रादि योगिहृत्पद्मभानवे ।
सर्वत्र परिपूर्णायाऽहोबिलेशाय मङ्गलम् ॥ २ ॥
३। मालोल नरसिंह –
वारिजावारितभयैर्वाणीपतिमुखैः सुरैः ।
महिताय महोदार मालोलायाऽस्तु मङ्गलम् ॥ ३ ॥
४। क्रोड नरसिंह –
वराहकुण्डे मेदिन्यै वाराहार्थप्रदायिने ।
दन्तलग्न हिरण्याक्ष दंष्ट्रसिंहाय मङ्गलम् ॥ ४ ॥
५। कारञ्ज नरसिंह –
गोभूहिरण्यनिर्विण्णगोभिलज्ञानदायिने ।
प्रभञ्जन शुनासीर कारञ्जायाऽस्तु मङ्गलम् ॥ ५ ॥
६। भार्गव नरसिंह –
भार्गवाख्य तपस्वीश भावनाभावितात्मने ।
अक्षय्यतीर्थतीरस्थ भार्गवायाऽस्तु मङ्गलम् ॥ ६ ॥
७। योगानन्द नरसिंह –
चतुराननचेतोऽब्जचित्रभानुस्वरूपिणे ।
वेदाद्रिगह्वरस्थाय योगानन्दाय मङ्गलम् ॥ ७ ॥
८। छत्रवट नरसिंह –
हाहाहूह्वाख्यगन्धर्वनृत्तगीतहृतात्मने ।
भवहन्तृ तटच्छत्र वटसिंहाय मङ्गलम् ॥ ८ ॥
९। पावन नरसिंह –
भारद्वाज महायोगि महापातकहारिणे ।
तापनीयरहस्यार्थ पावनायाऽस्तु मङ्गलम् ॥ ९ ॥
मङ्गलाशासनमिदं मानिवास मुनीरितम् ।
महनीयं पठन् शृण्वन् मङ्गलायतनं भवेत् ॥
इति श्री नवनारसिंह मङ्गलश्लोकाः ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.