Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गौर्युवाच ।
गजानन ज्ञानविहारकानि-
-न्न मां च जानासि परावमर्षाम् ।
गणेश रक्षस्व न चेच्छरीरं
त्यजामि सद्यस्त्वयि भक्तियुक्ता ॥ १ ॥
विघ्नेश हेरम्ब महोदर प्रिय
लम्बोदर प्रेमविवर्धनाच्युत ।
विघ्नस्य हर्ताऽसुरसङ्घहर्ता
मां रक्ष दैत्यात्त्वयि भक्तियुक्ताम् ॥ २ ॥
किं सिद्धिबुद्धिप्रसरेण मोह-
-युक्तोऽसि किं वा निशि निद्रितोऽसि ।
किं लक्षलाभार्थविचारयुक्तः
किं मां च विस्मृत्य सुसंस्थितोऽसि ॥ ३ ॥
किं भक्तसङ्गेन च देवदेव
नानोपचारैश्च सुयन्त्रितोऽसि ।
किं मोदकार्थे गणपाद्भृतोऽसि
नानाविहारेषु च वक्रतुण्ड ॥ ४ ॥
स्वानन्दभोगेषु परिहृतोऽसि
दासीं च विस्मृत्य महानुभाव ।
आनन्त्यलीलासु च लालसोऽसि
किं भक्तरक्षार्थसुसङ्कटस्थः ॥ ५ ॥
अहो गणेशामृतपानदक्षा-
-मरैस्तथा वासुरपैः स्मृतोऽसि ।
तदर्थनानाविधिसम्युतोऽसि
विसृज्य मां दासीमनन्यभावाम् ॥ ६ ॥
रक्षस्व मां दीनतमा परेश
सर्वत्र चित्तेषु च संस्थितस्त्वम् ।
प्रभो विलम्बेन विनायकोऽसि
ब्रह्मेश किं देव नमो नमस्ते ॥ ७ ॥
भक्ताभिमानीति च नाम मुख्यं
वेदे त्वभावान् नहि चेन्महात्मन् ।
आगत्य हत्वाऽदितिजं सुरेश
मां रक्ष दासीं हृदि पादनिष्ठाम् ॥ ८ ॥
अहो न दूरं तव किञ्चिदेव
कथं न बुद्धीश समागतोऽसि ।
सुचिन्त्यदेव प्रजहामि देहं
यशः करिष्ये विपरीतमेवम् ॥ ९ ॥
रक्ष रक्ष दयासिन्धोऽपराधान्मे क्षमस्व च ।
क्षणे क्षणे त्वहं दासी रक्षितव्या विशेषतः ॥ १० ॥
स्तुवत्यामेव पार्वत्यां शङ्करो बोधसम्युतः ।
बभूव गणपानां वै श्रुत्वा हाहारवं विधेः ॥ ११ ॥
गणेशं मनसा स्मृत्वा वृषारूढः समाययौ ।
क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणा हनत् ॥ १२ ॥
ततः सोऽपि शिवं वीक्ष्यालिङ्गितुं धावितोऽभवत् ।
शिवस्य शूलिकादीनि शस्त्राणि कुण्ठितानि वै ॥ १३ ॥
तं दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः ।
सस्मार गणपं सोऽपि निर्विघ्नार्थं प्रजापते ॥ १४ ॥
इति मुद्गलपुराणे हेरम्ब स्तोत्रम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.