Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
हरिवरासनं विश्वमोहनं
हरिदधीश्वरं आराध्यपादुकम् ।
अरिविमर्दनं नित्यनर्तनं
हरिहरात्मजं देवमाश्रये ॥ १ ॥
शरणकीर्तनं शक्तमानसं
भरणलोलुपं नर्तनालसम् ।
अरुणभासुरं भूतनायकं
हरिहरात्मजं देवमाश्रये ॥ २ ॥
प्रणयसत्यकं प्राणनायकं
प्रणतकल्पकं सुप्रभाञ्चितम् ।
प्रणवमन्दिरं कीर्तनप्रियं
हरिहरात्मजं देवमाश्रये ॥ ३ ॥
तुरगवाहनं सुन्दराननं
वरगदायुधं वेदवर्णितम् ।
गुरुकृपाकरं कीर्तनप्रियं
हरिहरात्मजं देवमाश्रये ॥ ४ ॥
त्रिभुवनार्चितं देवतात्मकं
त्रिनयनप्रभुं दिव्यदेशिकम् ।
त्रिदशपूजितं चिन्तितप्रदं
हरिहरात्मजं देवमाश्रये ॥ ५ ॥
भवभयापहं भावुकावहं
भुवनमोहनं भूतिभूषणम् ।
धवलवाहनं दिव्यवारणं
हरिहरात्मजं देवमाश्रये ॥ ६ ॥
कलमृदुस्मितं सुन्दराननं
कलभकोमलं गात्रमोहनम् ।
कलभकेसरी-वाजिवाहनं
हरिहरात्मजं देवमाश्रये ॥ ७ ॥
श्रितजनप्रियं चिन्तितप्रदं
श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनोहरं गीतलालसं
हरिहरात्मजं देवमाश्रये ॥ ८ ॥
शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ।
॥ इति श्री हरिहरात्मजाष्टकं सम्पूर्णम् ॥
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.