Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
cidaṁśaṁ vibhuṁ nirmalaṁ nirvikalpaṁ
nirīhaṁ nirākāramōṅkāragamyam |
guṇātītamavyaktamēkaṁ turīyaṁ
paraṁ brahma yaṁ vēda tasmai namastē || 1 ||
viśuddhaṁ śivaṁ śāntamādyantaśūnyaṁ
jagajjīvanaṁ jyōtirānandarūpam |
adigdēśakālavyavacchēdanīyaṁ
trayī vakti yaṁ vēda tasmai namastē || 2 ||
mahāyōgapīṭhē paribhrājamānē
dharaṇyāditattvātmakē śaktiyuktē |
guṇāhaskarē vahnibimbārdhamadhyē
samāsīnamōṅkarṇikē:’ṣṭākṣarābjē || 3 ||
samānōditānēkasūryēndukōṭi-
-prabhāpūratulyadyutiṁ durnirīkṣam |
na śītaṁ na cōṣṇaṁ suvarṇāvadāta-
-prasannaṁ sadānandasaṁvitsvarūpam || 4 ||
sunāsāpuṭaṁ sundarabhrūlalāṭaṁ
kirīṭōcitākuñcitasnigdhakēśam |
sphuratpuṇḍarīkābhirāmāyatākṣaṁ
samutphullaratnaprasūnāvataṁsam || 5 ||
lasatkuṇḍalāmr̥ṣṭagaṇḍasthalāntaṁ
japārāgacōrādharaṁ cāruhāsam |
alivyākulāmōdimandāramālaṁ
mahōrasphuratkaustubhōdārahāram || 6 ||
suratnāṅgadairanvitaṁ bāhudaṇḍai-
-ścaturbhiścalatkaṅkaṇālaṅkr̥tāgraiḥ |
udārōdarālaṅkr̥taṁ pītavastraṁ
padadvandvanirdhūtapadmābhirāmam || 7 ||
svabhaktēṣu sandarśitākāramēvaṁ
sadā bhāvayansaṁniruddhēndriyāśvaḥ |
durāpaṁ narō yāti saṁsārapāraṁ
parasmai parēbhyō:’pi tasmai namastē || 8 ||
śriyā śātakumbhadyutisnigdhakāntyā
dharaṇyā ca dūrvādalaśyāmalāṅgyā |
kalatradvayēnāmunā tōṣitāya
trilōkīgr̥hasthāya viṣṇō namastē || 9 ||
śarīraṁ kalatraṁ sutaṁ bandhuvargaṁ
vayasyaṁ dhanaṁ sadma bhr̥tyaṁ bhuvaṁ ca |
samastaṁ parityajya hā kaṣṭamēkō
gamiṣyāmi duḥkhēna dūraṁ kilāham || 10 ||
jarēyaṁ piśācīva hā jīvatō mē
vasāmatti raktaṁ ca māṁsaṁ balaṁ ca |
ahō dēva sīdāmi dīnānukampin
kimadyāpi hanta tvayōdāsitavyam || 11 ||
kaphavyāhatōṣṇōlbaṇaśvāsavēga
vyathāvisphuratsarvamarmāsthibandhām |
vicintyāhamantyāmasaṅkhyāmavasthāṁ
bibhēmi prabhō kiṁ karōmi prasīda || 12 ||
lapannacyutānanta gōvinda viṣṇō
murārē harē nātha nārāyaṇēti |
yathānusmariṣyāmi bhaktyā bhavantaṁ
tathā mē dayāśīla dēva prasīda || 13 ||
bhujaṅgaprayātaṁ paṭhēdyastu bhaktyā
samādhāya cittē bhavantaṁ murārē |
sa mōhaṁ vihāyāśu yuṣmatprasādā-
-tsamāśritya yōgaṁ vrajatyacyutaṁ tvām || 14 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī viṣṇu bhujaṅga prayāta stōtraṁ sampūrṇam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.