Site icon Stotra Nidhi

Uma Maheshwara Stotram – śrī umāmahēśvara stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

namaḥ śivābhyāṁ navayauvanābhyāṁ
parasparāśliṣṭavapurdharābhyām |
nagēndrakanyāvr̥ṣakētanābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 1 ||

namaḥ śivābhyāṁ sarasōtsavābhyāṁ
namaskr̥tābhīṣṭavarapradābhyām |
nārāyaṇēnārcitapādukābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 2 ||

namaḥ śivābhyāṁ vr̥ṣavāhanābhyāṁ
viriñciviṣṇvindrasupūjitābhyām |
vibhūtipāṭīravilēpanābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 3 ||

namaḥ śivābhyāṁ jagadīśvarābhyāṁ
jagatpatibhyāṁ jayavigrahābhyām |
jambhārimukhyairabhivanditābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 4 ||

namaḥ śivābhyāṁ paramauṣadhābhyāṁ
pañcākṣarīpañjararañjitābhyām |
prapañcasr̥ṣṭisthitisaṁhr̥tābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 5 ||

namaḥ śivābhyāmatisundarābhyā-
-matyantamāsaktahr̥dambujābhyām |
aśēṣalōkaikahitaṅkarābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 6 ||

namaḥ śivābhyāṁ kalināśanābhyāṁ
kaṅkālakalyāṇavapurdharābhyām |
kailāsaśailasthitadēvatābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 7 ||

namaḥ śivābhyāmaśubhāpahābhyā-
-maśēṣalōkaikaviśēṣitābhyām |
akuṇṭhitābhyāṁ smr̥tisambhr̥tābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 8 ||

namaḥ śivābhyāṁ rathavāhanābhyāṁ
ravīnduvaiśvānaralōcanābhyām |
rākāśaśāṅkābhamukhāmbujābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 9 ||

namaḥ śivābhyāṁ jaṭilandharābhyāṁ
jarāmr̥tibhyāṁ ca vivarjitābhyām |
janārdanābjōdbhavapūjitābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 10 ||

namaḥ śivābhyāṁ viṣamēkṣaṇābhyāṁ
bilvacchadāmallikadāmabhr̥dbhyām |
śōbhāvatīśāntavatīśvarābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 11 ||

namaḥ śivābhyāṁ paśupālakābhyāṁ
jagatrayīrakṣaṇabaddhahr̥dbhyām |
samastadēvāsurapūjitābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 12 ||

stōtraṁ trisandhyaṁ śivapārvatībhyāṁ
bhaktyā paṭhēddvādaśakaṁ narō yaḥ |
sa sarvasaubhāgyaphalāni bhuṅktē
śatāyurāntē śivalōkamēti || 13 ||

iti śrīmacchaṅkarācāryakr̥taṁ śrīumāmahēśvara stōtraṁ sampūrṇam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments