Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| amātyaputravadhaḥ ||
tatastē rākṣasēndrēṇa cōditā mantriṇāṁ sutāḥ |
niryayurbhavanāttasmātsapta saptārcivarcasaḥ || 1 ||
mahābalaparīvārā dhanuṣmantō mahābalāḥ |
kr̥tāstrāstravidāṁ śrēṣṭhāḥ parasparajayaiṣiṇaḥ || 2 ||
hēmajālaparikṣiptairdhvajavadbhiḥ patākibhiḥ |
tōyadasvananirghōṣairvājiyuktairmahārathaiḥ || 3 ||
taptakāñcanacitrāṇi cāpānyamitavikramāḥ |
visphārayantaḥ saṁhr̥ṣṭāstaṭitvanta ivāmbudāḥ || 4 ||
jananyastu tatastēṣāṁ viditvā kiṅkarānhatān |
babhūvuḥ śōkasambhrāntāḥ sabāndhavasuhr̥jjanāḥ || 5 ||
tē parasparasaṅgharṣāttaptakāñcanabhūṣaṇāḥ |
abhipēturhanūmantaṁ tōraṇasthamavasthitam || 6 ||
sr̥jantō bāṇavr̥ṣṭiṁ tē rathagarjitaniḥsvanāḥ |
vr̥ṣṭimanta ivāmbhōdā vicērurnairr̥tāmbudāḥ || 7 ||
avakīrṇastatastābhirhanumāñśaravr̥ṣṭibhiḥ |
abhavatsaṁvr̥tākāraḥ śailarāḍiva vr̥ṣṭibhiḥ || 8 ||
sa śarānmōghayāmāsa tēṣāmāśucaraḥ kapiḥ |
rathavēgaṁ ca vīrāṇāṁ vicaranvimalē:’mbarē || 9 ||
sa taiḥ krīḍandhanuṣmadbhirvyōmni vīraḥ prakāśatē |
dhanuṣmadbhiryathā mēghairmārutaḥ prabhurambarē || 10 ||
sa kr̥tvā ninadaṁ ghōraṁ trāsayaṁstāṁ mahācamūm |
cakāra hanumānvēgaṁ tēṣu rakṣaḥsu vīryavān || 11 ||
talēnābhyahanatkāṁścitpadbhyāṁ kāṁścitparantapaḥ | [pādaiḥ]
muṣṭinābhyahanatkāṁścinnakhaiḥ kāṁścidvyadārayat || 12 ||
pramamāthōrasā kāṁścidūrubhyāmaparānkapiḥ |
kēcittasya ninādēna tatraiva patitā bhuvi || 13 ||
tatastēṣvavasannēṣu bhūmau nipatitēṣu ca |
tatsainyamagamatsarvaṁ diśō daśa bhayārditam || 14 ||
vinēdurvisvaraṁ nāgā nipēturbhuvi vājinaḥ |
bhagnanīḍadhvajacchatrairbhūśca kīrṇā:’bhavadrathaiḥ || 15 ||
sravatā rudhirēṇātha sravantyō darśitāḥ pathi |
vividhaiśca svarairlaṅkā nanāda vikr̥taṁ tadā || 16 ||
sa tānpravr̥ddhānvinihatya rākṣasā-
-nmahābalaścaṇḍaparākramaḥ kapiḥ |
yuyutsuranyaiḥ punarēva rākṣasai-
-stadēva vīrōbhijagāma tōraṇam || 17 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||
sundarakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.