Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatprēṣaṇam ||
śrutvā tu vacanaṁ tasya vāyusūnōrmahātmanaḥ |
uvācātmahitaṁ vākyaṁ sītā surasutōpamā || 1 ||
tvāṁ dr̥ṣṭvā priyavaktāraṁ samprahr̥ṣyāmi vānara |
ardhasañjātasasyēva vr̥ṣṭiṁ prāpya vasundharā || 2 ||
yathā taṁ puruṣavyāghraṁ gātraiḥ śōkābhikarśitaiḥ |
saṁspr̥śēyaṁ sakāmāhaṁ tathā kuru dayāṁ mayi || 3 ||
abhijñānaṁ ca rāmasya dadyā harigaṇōttama |
kṣiptāmiṣīkāṁ kākasya kōpādēkākṣiśātanīm || 4 ||
manaḥśilāyāstilakō gaṇḍapārśvē nivēśitaḥ |
tvayā pranaṣṭē tilakē taṁ kila smartumarhasi || 5 ||
sa vīryavānkathaṁ sītāṁ hr̥tāṁ samanumanyasē |
vasantīṁ rakṣasāṁ madhyē mahēndravaruṇōpamaḥ || 6 ||
ēṣa cūḍāmaṇirdivyō mayā suparirakṣitaḥ |
ētaṁ dr̥ṣṭvā prahr̥ṣyāmi vyasanē tvāmivānagha || 7 ||
ēṣa niryātitaḥ śrīmānmayā tē vārisambhavaḥ |
ataḥ paraṁ na śakṣyāmi jīvituṁ śōkalālasā || 8 ||
asahyāni ca duḥkhāni vācaśca hr̥dayacchidaḥ |
rākṣasīnāṁ sughōrāṇāṁ tvatkr̥tē marṣayāmyaham || 9 ||
dhārayiṣyāmi māsaṁ tu jīvitaṁ śatrusūdana |
māsādūrdhvaṁ na jīviṣyē tvayā hīnā nr̥pātmaja || 10 ||
ghōrō rākṣasarājō:’yaṁ dr̥ṣṭiśca na sukhā mayi |
tvāṁ ca śrutvā viṣajjantaṁ na jīvēyamahaṁ kṣaṇam || 11 ||
vaidēhyā vacanaṁ śrutvā karuṇaṁ sāśrubhāṣitam |
athā:’bravīnmahātējā hanumānmārutātmajaḥ || 12 ||
tvacchōkavimukhō rāmō dēvi satyēna tē śapē |
rāmē duḥkhābhibhūtē tu lakṣmaṇaḥ paritapyatē || 13 ||
kathaṁ-cidbhavatī dr̥ṣṭā na kālaḥ pariśōcitum |
imaṁ muhūrtaṁ duḥkhānāmantaṁ drakṣyasi bhāmini || 14 ||
tāvubhau puruṣavyāghrau rājaputrāvarindamau |
tvaddarśanakr̥tōtsāhau laṅkāṁ bhasmīkariṣyataḥ || 15 ||
hatvā tu samarē krūraṁ rāvaṇaṁ sahabāndhavam |
rāghavau tvāṁ viśālākṣi svāṁ purīṁ prāpayiṣyataḥ || 16 ||
yattu rāmō vijānīyādabhijñānamaninditē |
prītisañjananaṁ tasya bhūyastvaṁ dātumarhasi || 17 ||
sā:’bravīddattamēvēti mayābhijñānamuttamam |
ētadēva hi rāmasya dr̥ṣṭvā matkēśabhūṣaṇam || 18 ||
śraddhēyaṁ hanumanvākyaṁ tava vīra bhaviṣyati |
sa taṁ maṇivaraṁ gr̥hya śrīmānplavagasattamaḥ || 19 ||
praṇamya śirasā dēvīṁ gamanāyōpacakramē |
tamutpātakr̥tōtsāhamavēkṣya haripuṅgavam || 20 ||
vardhamānaṁ mahāvēgamuvāca janakātmajā |
aśrupūrṇamukhī dīnā bāṣpagadgadayā girā || 21 ||
hanumansiṁhasaṅkāśau bhrātarau rāmalakṣmaṇau |
sugrīvaṁ ca sahāmātyaṁ sarvānbrūyā hyanāmayam || 22 ||
yathā ca sa mahābāhurmāṁ tārayati rāghavaḥ |
asmādduḥkhāmbusaṁrōdhāttvaṁ samādhātumarhasi || 23 ||
imaṁ ca tīvraṁ mama śōkavēgaṁ
rakṣōbhirēbhiḥ paribhartsanaṁ ca |
brūyāstu rāmasya gataḥ samīpaṁ
śivaśca tē:’dhvāstu haripravīra || 24 ||
sa rājaputryā prativēditārthaḥ
kapiḥ kr̥tārthaḥ parihr̥ṣṭacētāḥ |
alpāvaśēṣaṁ prasamīkṣya kāryaṁ
diśaṁ hyudīcīṁ manasā jagāma || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē catvāriṁśaḥ sargaḥ || 40 ||
sundarakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.