Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kr̥cchragatasītōpamāḥ ||
tasminnēva tataḥ kālē rājaputrī tvaninditā |
rūpayauvanasampannaṁ bhūṣaṇōttamabhūṣitam || 1 ||
tatō dr̥ṣṭvaiva vaidēhī rāvaṇaṁ rākṣasādhipam |
prāvēpata varārōhā pravātē kadalī yathā || 2 ||
ācchādyōdaramūrubhyāṁ bāhubhyāṁ ca payōdharau |
upaviṣṭā viśālākṣī rudantī varavarṇinī || 3 ||
daśagrīvastu vaidēhīṁ rakṣitāṁ rākṣasīgaṇaiḥ |
dadarśa sītāṁ duḥkhārtāṁ nāvaṁ sannāmivārṇavē || 4 ||
asaṁvr̥tāyāmāsīnāṁ dharaṇyāṁ saṁśitavratām |
chinnāṁ prapatitāṁ bhūmau śākhāmiva vanaspatēḥ || 5 ||
malamaṇḍanacitrāṅgīṁ maṇḍanārhāmamaṇḍitām |
mr̥ṇālī paṅkadigdhēva vibhāti na vibhāti ca || 6 ||
samīpaṁ rājasiṁhasya rāmasya viditātmanaḥ |
saṅkalpahayasamyuktairyāntīmiva manōrathaiḥ || 7 ||
śuṣyantīṁ rudatīmēkāṁ dhyānaśōkaparāyaṇām |
duḥkhasyāntamapaśyantīṁ rāmāṁ rāmamanuvratām || 8 ||
vēṣṭamānāṁ tathā:’:’viṣṭāṁ pannagēndravadhūmiva |
dhūpyamānāṁ grahēṇēva rōhiṇīṁ dhūmakētunā || 9 ||
vr̥ttaśīlakulē jātāmācāravati dhārmikē |
punaḥ saṁskāramāpannāṁ jātāmiva ca duṣkulē || 10 ||
abhūtēnāpavādēna kīrtiṁ nipatitāmiva |
amnāyānāmayōgēna vidyāṁ praśithilāmiva || 11 ||
sannāmiva mahākīrtiṁ śraddhāmiva vimānitām |
prajñāmiva parikṣīṇāmāśāṁ pratihatāmiva || 12 || [pūjā]
āyatīmiva vidhvastāmājñāṁ pratihatāmiva |
dīptāmiva diśaṁ kālē pūjāmapahr̥tāmiva || 13 ||
padminīmiva vidhvastāṁ hataśūrāṁ camūmiva |
prabhāmiva tamōdhvastāmupakṣīṇāmivāpagām || 14 ||
vēdīmiva parāmr̥ṣṭāṁ śāntāmagniśikhāmiva |
paurṇamāsīmiva niśāṁ rāhugrastēndumaṇḍalām || 15 ||
utkr̥ṣṭaparṇakamalāṁ vitrāsitavihaṅgamām |
hastihastaparāmr̥ṣṭāmākulāṁ padminīmiva || 16 ||
patiśōkāturāṁ śuṣkāṁ nadīṁ visrāvitāmiva |
parayā mr̥jayā hīnāṁ kr̥ṣṇapakṣaniśāmiva || 17 ||
sukumārīṁ sujātāṅgīṁ ratnagarbhagr̥hōcitām |
tapyamānāmivōṣṇēna mr̥ṇālīmacirōddhr̥tām || 18 ||
gr̥hītāmālitāṁ stambhē yūthapēna vinākr̥tām |
niḥśvasantīṁ suduḥkhārtāṁ gajarājavadhūmiva || 19 ||
ēkayā dīrghayā vēṇyā śōbhamānāmayatnataḥ |
nīlayā nīradāpāyē vanarājyā mahīmiva || 20 ||
upavāsēna śōkēna dhyānēna ca bhayēna ca |
parikṣīṇāṁ kr̥śāṁ dīnāmalpāhārāṁ tapōdhanām || 21 ||
āyācamānāṁ duḥkhārtāṁ prāñjaliṁ dēvatāmiva |
bhāvēna raghumukhyasya daśagrīvaparābhavam || 22 ||
samīkṣamāṇāṁ rudatīmaninditāṁ
supakṣmatāmrāyataśuklalōcanām |
anuvratāṁ rāmamatīva maithilīṁ
pralōbhayāmāsa vadhāya rāvaṇaḥ || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||
sundarakāṇḍa viṁśaḥ sargaḥ (20)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.