Site icon Stotra Nidhi

Srimad Bhagavadgita Chapter 8 – aṣṭamō:’dhyāyaḥ – akṣarabrahmayōgaḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

arjuna uvāca |
kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣōttama |
adhibhūtaṁ ca kiṁ prōktamadhidaivaṁ kimucyatē || 1 ||

adhiyajñaḥ kathaṁ kō:’tra dēhē:’smin madhusūdana |
prayāṇakālē ca kathaṁ jñēyō:’si niyatātmabhiḥ || 2 ||

śrībhagavānuvāca |
akṣaraṁ brahma paramaṁ svabhāvō:’dhyātmamucyatē |
bhūtabhāvōdbhavakarō visargaḥ karmasañjñitaḥ || 3 ||

adhibhūtaṁ kṣarō bhāvaḥ puruṣaścādhidaivatam |
adhiyajñō:’hamēvātra dēhē dēhabhr̥tāṁ vara || 4 ||

antakālē ca māmēva smaran muktvā kalēvaram |
yaḥ prayāti sa madbhāvaṁ yāti nāstyatra saṁśayaḥ || 5 ||

yaṁ yaṁ vāpi smaran bhāvaṁ tyajatyantē kalēvaram |
taṁ tamēvaiti kauntēya sadā tadbhāvabhāvitaḥ || 6 ||

tasmāt sarvēṣu kālēṣu māmanusmara yudhya ca |
mayyarpitamanōbuddhirmāmēvaiṣyasyasaṁśayam || 7 ||

abhyāsayōgayuktēna cētasā nānyagāminā |
paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan || 8 ||

kaviṁ purāṇamanuśāsitāra-
-maṇōraṇīyāṁsamanusmarēdyaḥ |
sarvasya dhātāramacintyarūpa-
-mādityavarṇaṁ tamasaḥ parastāt || 9 ||

prayāṇakālē manasā:’calēna
bhaktyā yuktō yōgabalēna caiva |
bhruvōrmadhyē prāṇamāvēśya samyak
sa taṁ paraṁ puruṣamupaiti divyam || 10 ||

yadakṣaraṁ vēdavidō vadanti
viśanti yadyatayō vītarāgāḥ |
yadicchantō brahmacaryaṁ caranti
tattē padaṁ saṅgrahēṇa pravakṣyē || 11 ||

sarvadvārāṇi samyamya manō hr̥di nirudhya ca |
mūrdhnyādhāyātmanaḥ prāṇamāsthitō yōgadhāraṇām || 12 ||

ōmityēkākṣaraṁ brahma vyāharan māmanusmaran |
yaḥ prayāti tyajan dēhaṁ sa yāti paramāṁ gatim || 13 ||

ananyacētāḥ satataṁ yō māṁ smarati nityaśaḥ |
tasyāhaṁ sulabhaḥ pārtha nityayuktasya yōginaḥ || 14 ||

māmupētya punarjanma duḥkhālayamaśāśvatam |
nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ || 15 ||

ābrahmabhuvanāllōkāḥ punarāvartinō:’rjuna |
māmupētya tu kauntēya punarjanma na vidyatē || 16 ||

sahasrayugaparyantamaharyadbrahmaṇō viduḥ |
rātriṁ yugasahasrāntāṁ tē:’hōrātravidō janāḥ || 17 ||

avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgamē |
rātryāgamē pralīyantē tatraivāvyaktasañjñakē || 18 ||

bhūtagrāmaḥ sa ēvāyaṁ bhūtvā bhūtvā pralīyatē |
rātryāgamē:’vaśaḥ pārtha prabhavatyaharāgamē || 19 ||

parastasmāttu bhāvō:’nyō:’vyaktō:’vyaktāt sanātanaḥ |
yaḥ sa sarvēṣu bhūtēṣu naśyatsu na vinaśyati || 20 ||

avyaktō:’kṣara ityuktastamāhuḥ paramāṁ gatim |
yaṁ prāpya na nivartantē taddhāma paramaṁ mama || 21 ||

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yēna sarvamidaṁ tatam || 22 ||

yatra kālē tvanāvr̥ttimāvr̥ttiṁ caiva yōginaḥ |
prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha || 23 ||

agnirjyōtirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam |
tatra prayātā gacchanti brahma brahmavidō janāḥ || 24 ||

dhūmō rātristathā kr̥ṣṇaḥ ṣaṇmāsā dakṣiṇāyanam |
tatra cāndramasaṁ jyōtiryōgī prāpya nivartatē || 25 ||

śuklakr̥ṣṇē gatī hyētē jagataḥ śāśvatē matē |
ēkayā yātyanāvr̥ttimanyayā:’:’vartatē punaḥ || 26 ||

naitē sr̥tī pārtha jānan yōgī muhyati kaścana |
tasmāt sarvēṣu kālēṣu yōgayuktō bhavārjuna || 27 ||

vēdēṣu yajñēṣu tapaḥsu caiva
dānēṣu yat puṇyaphalaṁ pradiṣṭam |
atyēti tatsarvamidaṁ viditvā
yōgī paraṁ sthānamupaiti cādyam || 28 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē akṣarabrahmayōgō nāmāṣṭamō:’dhyāyaḥ || 8 ||

navamō:’dhyāyaḥ – rājavidyā rājaguhyayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments