Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhagavānuvāca |
imaṁ vivasvatē yōgaṁ prōktavānahamavyayam |
vivasvān manavē prāha manurikṣvākavē:’bravīt || 1 ||
ēvaṁ paramparāprāptamimaṁ rājarṣayō viduḥ |
sa kālēnēha mahatā yōgō naṣṭaḥ parantapa || 2 ||
sa ēvāyaṁ mayā tē:’dya yōgaḥ prōktaḥ purātanaḥ |
bhaktō:’si mē sakhā cēti rahasyaṁ hyētaduttamam || 3 ||
arjuna uvāca |
aparaṁ bhavatō janma paraṁ janma vivasvataḥ |
kathamētadvijānīyāṁ tvamādau prōktavāniti || 4 ||
śrībhagavānuvāca |
bahūni mē vyatītāni janmāni tava cārjuna |
tānyahaṁ vēda sarvāṇi na tvaṁ vēttha parantapa || 5 ||
ajō:’pi sannavyayātmā bhūtānāmīśvarō:’pi san |
prakr̥tiṁ svāmadhiṣṭhāya sambhavāmyātmamāyayā || 6 ||
yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānamadharmasya tadā:’:’tmānaṁ sr̥jāmyaham || 7 ||
paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tām |
dharmasaṁsthāpanārthāya sambhavāmi yugē yugē || 8 ||
janma karma ca mē divyamēvaṁ yō vētti tattvataḥ |
tyaktvā dēhaṁ punarjanma naiti māmēti sō:’rjuna || 9 ||
vītarāgabhayakrōdhā manmayā māmupāśritāḥ |
bahavō jñānatapasā pūtā madbhāvamāgatāḥ || 10 ||
yē yathā māṁ prapadyantē tāṁstathaiva bhajāmyaham |
mama vartmānuvartantē manuṣyāḥ pārtha sarvaśaḥ || 11 ||
kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha dēvatāḥ |
kṣipraṁ hi mānuṣē lōkē siddhirbhavati karmajā || 12 ||
cāturvarṇyaṁ mayā sr̥ṣṭaṁ guṇakarmavibhāgaśaḥ |
tasya kartāramapi māṁ viddhyakartāramavyayam || 13 ||
na māṁ karmāṇi limpanti na mē karmaphalē spr̥hā |
iti māṁ yō:’bhijānāti karmabhirna sa badhyatē || 14 ||
ēvaṁ jñātvā kr̥taṁ karma pūrvairapi mumukṣubhiḥ |
kuru karmaiva tasmāt tvaṁ pūrvaiḥ pūrvataraṁ kr̥tam || 15 ||
kiṁ karma kimakarmēti kavayō:’pyatra mōhitāḥ |
tat tē karma pravakṣyāmi yajjñātvā mōkṣyasē:’śubhāt || 16 ||
karmaṇō hyapi bōddhavyaṁ bōddhavyaṁ ca vikarmaṇaḥ |
akarmaṇaśca bōddhavyaṁ gahanā karmaṇō gatiḥ || 17 ||
karmaṇyakarma yaḥ paśyēdakarmaṇi ca karma yaḥ |
sa buddhimān manuṣyēṣu sa yuktaḥ kr̥tsnakarmakr̥t || 18 ||
yasya sarvē samārambhāḥ kāmasaṅkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaṁ tamāhuḥ paṇḍitaṁ budhāḥ || 19 ||
tyaktvā karmaphalāsaṅgaṁ nityatr̥ptō nirāśrayaḥ |
karmaṇyabhipravr̥ttō:’pi naiva kiñcit karōti saḥ || 20 ||
nirāśīryatacittātmā tyaktasarvaparigrahaḥ |
śārīraṁ kēvalaṁ karma kurvan nāpnōti kilbiṣam || 21 ||
yadr̥cchālābhasantuṣṭō dvandvātītō vimatsaraḥ |
samaḥ siddhāvasiddhau ca kr̥tvāpi na nibadhyatē || 22 ||
gatasaṅgasya muktasya jñānāvasthitacētasaḥ |
yajñāyācarataḥ karma samagraṁ pravilīyatē || 23 ||
brahmārpaṇaṁ brahma havirbrahmāgnau brahmaṇā hutam |
brahmaiva tēna gantavyaṁ brahmakarmasamādhinā || 24 ||
daivamēvāparē yajñaṁ yōginaḥ paryupāsatē |
brahmāgnāvaparē yajñaṁ yajñēnaivōpajuhvati || 25 ||
śrōtrādīnīndriyāṇyanyē samyamāgniṣu juhvati |
śabdādīn viṣayānanya indriyāgniṣu juhvati || 26 ||
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāparē |
ātmasamyamayōgāgnau juhvati jñānadīpitē || 27 ||
dravyayajñāstapōyajñā yōgayajñāstathāparē |
svādhyāyajñānayajñāśca yatayaḥ saṁśitavratāḥ || 28 ||
apānē juhvati prāṇaṁ prāṇē:’pānaṁ tathāparē |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ || 29 ||
aparē niyatāhārāḥ prāṇān prāṇēṣu juhvati |
sarvē:’pyētē yajñavidō yajñakṣapitakalmaṣāḥ || 30 ||
yajñaśiṣṭāmr̥tabhujō yānti brahma sanātanam |
nāyaṁ lōkō:’styayajñasya kutō:’nyaḥ kurusattama || 31 ||
ēvaṁ bahuvidhā yajñā vitatā brahmaṇō mukhē |
karmajān viddhi tān sarvānēvaṁ jñātvā vimōkṣyasē || 32 ||
śrēyān dravyamayādyajñājjñānayajñaḥ parantapa |
sarvaṁ karmākhilaṁ pārtha jñānē parisamāpyatē || 33 ||
tadviddhi praṇipātēna paripraśnēna sēvayā |
upadēkṣyanti tē jñānaṁ jñāninastattvadarśinaḥ || 34 ||
yajjñātvā na punarmōhamēvaṁ yāsyasi pāṇḍava |
yēna bhūtānyaśēṣēṇa drakṣyasyātmanyathō mayi || 35 ||
api cēdasi pāpēbhyaḥ sarvēbhyaḥ pāpakr̥ttamaḥ |
sarvaṁ jñānaplavēnaiva vr̥jinaṁ santariṣyasi || 36 ||
yathaidhāṁsi samiddhō:’gnirbhasmasātkurutē:’rjuna |
jñānāgniḥ sarvakarmāṇi bhasmasātkurutē tathā || 37 ||
na hi jñānēna sadr̥śaṁ pavitramiha vidyatē |
tat svayaṁ yōgasaṁsiddhaḥ kālēnātmani vindati || 38 ||
śraddhāvāṁllabhatē jñānaṁ tatparaḥ samyatēndriyaḥ |
jñānaṁ labdhvā parāṁ śāntimacirēṇādhigacchati || 39 ||
ajñaścāśraddadhānaśca saṁśayātmā vinaśyati |
nāyaṁ lōkō:’sti na parō na sukhaṁ saṁśayātmanaḥ || 40 ||
yōgasaṁnyastakarmāṇaṁ jñānasañchinnasaṁśayam |
ātmavantaṁ na karmāṇi nibadhnanti dhanañjaya || 41 ||
tasmādajñānasambhūtaṁ hr̥tsthaṁ jñānāsinā:’:’tmanaḥ |
chittvainaṁ saṁśayaṁ yōgamātiṣṭhōttiṣṭha bhārata || 42 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē jñānayōgō nāma caturthō:’dhyāyaḥ || 4 ||
pañcamō:’dhyāyaḥ – sannyāsayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.