Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca |
jyāyasī cēt karmaṇastē matā buddhirjanārdana |
tat kiṁ karmaṇi ghōrē māṁ niyōjayasi kēśava || 1 ||
vyāmiśrēṇēva vākyēna buddhiṁ mōhayasīva mē |
tadēkaṁ vada niścitya yēna śrēyō:’hamāpnuyām || 2 ||
śrībhagavānuvāca |
lōkē:’smin dvividhā niṣṭhā purā prōktā mayānagha |
jñānayōgēna sāṅkhyānāṁ karmayōgēna yōginām || 3 ||
na karmaṇāmanārambhānnaiṣkarmyaṁ puruṣō:’śnutē |
na ca saṁnyasanādēva siddhiṁ samadhigacchati || 4 ||
na hi kaścit kṣaṇamapi jātu tiṣṭhatyakarmakr̥t |
kāryatē hyavaśaḥ karma sarvaḥ prakr̥tijairguṇaiḥ || 5 ||
karmēndriyāṇi samyamya ya āstē manasā smaran |
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyatē || 6 ||
yastvindriyāṇi manasā niyamyārabhatē:’rjuna |
karmēndriyaiḥ karmayōgamasaktaḥ sa viśiṣyatē || 7 ||
niyataṁ kuru karma tvaṁ karma jyāyō hyakarmaṇaḥ |
śarīrayātrāpi ca tē na prasiddhyēdakarmaṇaḥ || 8 ||
yajñārthāt karmaṇō:’nyatra lōkō:’yaṁ karmabandhanaḥ |
tadarthaṁ karma kauntēya muktasaṅgaḥ samācara || 9 ||
sahayajñāḥ prajāḥ sr̥ṣṭvā purōvāca prajāpatiḥ |
anēna prasaviṣyadhvamēṣa vō:’stviṣṭakāmadhuk || 10 ||
dēvān bhāvayatānēna tē dēvā bhāvayantu vaḥ |
parasparaṁ bhāvayantaḥ śrēyaḥ paramavāpsyatha || 11 ||
iṣṭān bhōgān hi vō dēvā dāsyantē yajñabhāvitāḥ |
tairdattānapradāyaibhyō yō bhuṅktē stēna ēva saḥ || 12 ||
yajñaśiṣṭāśinaḥ santō mucyantē sarvakilbiṣaiḥ |
bhuñjatē tē tvaghaṁ pāpā yē pacantyātmakāraṇāt || 13 ||
annādbhavanti bhūtāni parjanyādannasambhavaḥ |
yajñādbhavati parjanyō yajñaḥ karmasamudbhavaḥ || 14 ||
karma brahmōdbhavaṁ viddhi brahmākṣarasamudbhavam |
tasmāt sarvagataṁ brahma nityaṁ yajñē pratiṣṭhitam || 15 ||
ēvaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ |
aghāyurindriyārāmō mōghaṁ pārtha sa jīvati || 16 ||
yastvātmaratirēva syādātmatr̥ptaśca mānavaḥ |
ātmanyēva ca santuṣṭastasya kāryaṁ na vidyatē || 17 ||
naiva tasya kr̥tēnārthō nākr̥tēnēha kaścana |
na cāsya sarvabhūtēṣu kaścidarthavyapāśrayaḥ || 18 ||
tasmādasaktaḥ satataṁ kāryaṁ karma samācara |
asaktō hyācaran karma paramāpnōti pūruṣaḥ || 19 ||
karmaṇaiva hi saṁsiddhimāsthitā janakādayaḥ |
lōkasaṅgrahamēvāpi sampaśyan kartumarhasi || 20 ||
yadyadācarati śrēṣṭhastat tadēvētarō janaḥ |
sa yat pramāṇaṁ kurutē lōkastadanuvartatē || 21 ||
na mē pārthāsti kartavyaṁ triṣu lōkēṣu kiñcana |
nānavāptamavāptavyaṁ varta ēva ca karmaṇi || 22 ||
yadi hyahaṁ na vartēyaṁ jātu karmaṇyatandritaḥ |
mama vartmānuvartantē manuṣyāḥ pārtha sarvaśaḥ || 23 ||
utsīdēyurimē lōkā na kuryāṁ karma cēdaham |
saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ || 24 ||
saktāḥ karmaṇyavidvāṁsō yathā kurvanti bhārata |
kuryādvidvāṁstathāsaktaścikīrṣurlōkasaṅgraham || 25 ||
na buddhibhēdaṁ janayēdajñānāṁ karmasaṅginām |
jōṣayēt sarvakarmāṇi vidvān yuktaḥ samācaran || 26 ||
prakr̥tēḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāravimūḍhātmā kartāhamiti manyatē || 27 ||
tattvavit tu mahābāhō guṇakarmavibhāgayōḥ |
guṇā guṇēṣu vartanta iti matvā na sajjatē || 28 ||
prakr̥tērguṇasammūḍhāḥ sajjantē guṇakarmasu |
tānakr̥tsnavidō mandān kr̥tsnavinna vicālayēt || 29 ||
mayi sarvāṇi karmāṇi saṁnyasyādhyātmacētasā |
nirāśīrnirmamō bhūtvā yudhyasva vigatajvaraḥ || 30 ||
yē mē matamidaṁ nityamanutiṣṭhanti mānavāḥ |
śraddhāvantō:’nasūyantō mucyantē tē:’pi karmabhiḥ || 31 ||
yē tvētadabhyasūyantō nānutiṣṭhanti mē matam |
sarvajñānavimūḍhāṁstān viddhi naṣṭānacētasaḥ || 32 ||
sadr̥śaṁ cēṣṭatē svasyāḥ prakr̥tērjñānavānapi |
prakr̥tiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati || 33 ||
indriyasyēndriyasyārthē rāgadvēṣau vyavasthitau |
tayōrna vaśamāgacchēt tau hyasya paripanthinau || 34 ||
śrēyān svadharmō viguṇaḥ paradharmāt svanuṣṭhitāt |
svadharmē nidhanaṁ śrēyaḥ paradharmō bhayāvahaḥ || 35 ||
arjuna uvāca |
atha kēna prayuktō:’yaṁ pāpaṁ carati pūruṣaḥ |
anicchannapi vārṣṇēya balādiva niyōjitaḥ || 36 ||
śrībhagavānuvāca |
kāma ēṣa krōdha ēṣa rajōguṇasamudbhavaḥ |
mahāśanō mahāpāpmā viddhyēnamiha vairiṇam || 37 ||
dhūmēnāvriyatē vahniryathādarśō malēna ca |
yathōlbēnāvr̥tō garbhastathā tēnēdamāvr̥tam || 38 ||
āvr̥taṁ jñānamētēna jñāninō nityavairiṇā |
kāmarūpēṇa kauntēya duṣpūrēṇānalēna ca || 39 ||
indriyāṇi manō buddhirasyādhiṣṭhānamucyatē |
ētairvimōhayatyēṣa jñānamāvr̥tya dēhinam || 40 ||
tasmāt tvamindriyāṇyādau niyamya bharatarṣabha |
pāpmānaṁ prajahi hyēnaṁ jñānavijñānanāśanam || 41 ||
indriyāṇi parāṇyāhurindriyēbhyaḥ paraṁ manaḥ |
manasastu parā buddhiryō buddhēḥ paratastu saḥ || 42 ||
ēvaṁ buddhēḥ paraṁ buddhvā saṁstabhyātmānamātmanā |
jahi śatruṁ mahābāhō kāmarūpaṁ durāsadam || 43 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē karmayōgō nāma tr̥tīyō:’dhyāyaḥ || 3 ||
caturthō:’dhyāyaḥ – jñānayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.