Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca |
madanugrahāya paramaṁ guhyamadhyātmasañjñitam |
yat tvayōktaṁ vacastēna mōhō:’yaṁ vigatō mama || 1 ||
bhavāpyayau hi bhūtānāṁ śrutau vistaraśō mayā |
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam || 2 ||
ēvamētadyathā:’:’ttha tvamātmānaṁ paramēśvara |
draṣṭumicchāmi tē rūpamaiśvaraṁ puruṣōttama || 3 ||
manyasē yadi tacchakyaṁ mayā draṣṭumiti prabhō |
yōgēśvara tatō mē tvaṁ darśayātmānamavyayam || 4 ||
śrībhagavānuvāca |
paśya mē pārtha rūpāṇi śataśō:’tha sahasraśaḥ |
nānāvidhāni divyāni nānāvarṇākr̥tīni ca || 5 ||
paśyādityān vasūn rudrānaśvinau marutastathā |
bahūnyadr̥ṣṭapūrvāṇi paśyāścaryāṇi bhārata || 6 ||
ihaikasthaṁ jagat kr̥tsnaṁ paśyādya sacarācaram |
mama dēhē guḍākēśa yaccānyaddraṣṭumicchasi || 7 ||
na tu māṁ śakyasē draṣṭumanēnaiva svacakṣuṣā |
divyaṁ dadāmi tē cakṣuḥ paśya mē yōgamaiśvaram || 8 ||
sañjaya uvāca |
ēvamuktvā tatō rājan mahāyōgēśvarō hariḥ |
darśayāmāsa pārthāya paramaṁ rūpamaiśvaram || 9 ||
anēkavaktranayanamanēkādbhutadarśanam |
anēkadivyābharaṇaṁ divyānēkōdyatāyudham || 10 ||
divyamālyāmbaradharaṁ divyagandhānulēpanam |
sarvāścaryamayaṁ dēvamanantaṁ viśvatōmukham || 11 ||
divi sūryasahasrasya bhavēdyugapadutthitā |
yadi bhāḥ sadr̥śī sā syādbhāsastasya mahātmanaḥ || 12 ||
tatraikasthaṁ jagat kr̥tsnaṁ pravibhaktamanēkadhā |
apaśyaddēvadēvasya śarīrē pāṇḍavastadā || 13 ||
tataḥ sa vismayāviṣṭō hr̥ṣṭarōmā dhanañjayaḥ |
praṇamya śirasā dēvaṁ kr̥tāñjalirabhāṣata || 14 ||
arjuna uvāca |
paśyāmi dēvāṁstava dēva dēhē
sarvāṁstathā bhūtaviśēṣasaṅghān |
brahmāṇamīśaṁ kamalāsanastha-
-mr̥ṣīṁśca sarvānuragāṁśca divyān || 15 ||
anēkabāhūdaravaktranētraṁ
paśyāmi tvāṁ sarvatō:’nantarūpam |
nāntaṁ na madhyaṁ na punastavādiṁ
paśyāmi viśvēśvara viśvarūpa || 16 ||
kirīṭinaṁ gadinaṁ cakriṇaṁ ca
tējōrāśiṁ sarvatō dīptimantam |
paśyāmi tvāṁ durnirīkṣyaṁ samantā-
-ddīptānalārkadyutimapramēyam || 17 ||
tvamakṣaraṁ paramaṁ vēditavyaṁ
tvamasya viśvasya paraṁ nidhānam |
tvamavyayaḥ śāśvatadharmagōptā
sanātanastvaṁ puruṣō matō mē || 18 ||
anādimadhyāntamanantavīrya-
-manantabāhuṁ śaśisūryanētram |
paśyāmi tvāṁ dīptahutāśavaktraṁ
svatējasā viśvamidaṁ tapantam || 19 ||
dyāvāpr̥thivyōridamantaraṁ hi
vyāptaṁ tvayaikēna diśaśca sarvāḥ |
dr̥ṣṭvādbhutaṁ rūpamugraṁ tavēdaṁ
lōkatrayaṁ pravyathitaṁ mahātman || 20 ||
amī hi tvāṁ surasaṅghā viśanti
kēcidbhītāḥ prāñjalayō gr̥ṇanti |
svastītyuktvā maharṣisiddhasaṅghāḥ
stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ || 21 ||
rudrādityā vasavō yē ca sādhyā
viśvē:’śvinau marutaścōṣmapāśca |
gandharvayakṣāsurasiddhasaṅghā
vīkṣantē tvāṁ vismitāścaiva sarvē || 22 ||
rūpaṁ mahat tē bahuvaktranētraṁ
mahābāhō bahubāhūrupādam |
bahūdaraṁ bahudaṁṣṭrākarālaṁ
dr̥ṣṭvā lōkāḥ pravyathitāstathāham || 23 ||
nabhaḥspr̥śaṁ dīptamanēkavarṇaṁ
vyāttānanaṁ dīptaviśālanētram |
dr̥ṣṭvā hi tvāṁ pravyathitāntarātmā
dhr̥tiṁ na vindāmi śamaṁ ca viṣṇō || 24 ||
daṁṣṭrākarālāni ca tē mukhāni
dr̥ṣṭvaiva kālānalasannibhāni |
diśō na jānē na labhē ca śarma
prasīda dēvēśa jagannivāsa || 25 ||
amī ca tvāṁ dhr̥tarāṣṭrasya putrāḥ
sarvē sahaivāvanipālasaṅghaiḥ |
bhīṣmō drōṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yōdhamukhyaiḥ || 26 ||
vaktrāṇi tē tvaramāṇā viśanti
daṁṣṭrākarālāni bhayānakāni |
kēcidvilagnā daśanāntarēṣu
sandr̥śyantē cūrṇitairuttamāṅgaiḥ || 27 ||
yathā nadīnāṁ bahavō:’mbuvēgāḥ
samudramēvābhimukhā dravanti |
tathā tavāmī naralōkavīrā
viśanti vaktrāṇyabhivijvalanti || 28 ||
yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samr̥ddhavēgāḥ |
tathaiva nāśāya viśanti lōkā-
-stavāpi vaktrāṇi samr̥ddhavēgāḥ || 29 ||
lēlihyasē grasamānaḥ samantā-
-llōkān samagrān vadanairjvaladbhiḥ |
tējōbhirāpūrya jagat samagraṁ
bhāsastavōgrāḥ pratapanti viṣṇō || 30 ||
ākhyāhi mē kō bhavānugrarūpō
namō:’stu tē dēvavara prasīda |
vijñātumicchāmi bhavantamādyaṁ
na hi prajānāmi tava pravr̥ttim || 31 ||
śrībhagavānuvāca |
kālō:’smi lōkakṣayakr̥t pravr̥ddhō
lōkān samāhartumiha pravr̥ttaḥ |
r̥tē:’pi tvāṁ na bhaviṣyanti sarvē
yē:’vasthitāḥ pratyanīkēṣu yōdhāḥ || 32 ||
tasmāt tvamuttiṣṭha yaśō labhasva
jitvā śatrūn bhuṅkṣva rājyaṁ samr̥ddham |
mayaivaitē nihatāḥ pūrvamēva
nimittamātraṁ bhava savyasācin || 33 ||
drōṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca
karṇaṁ tathānyānapi yōdhavīrān |
mayā hatāṁstvaṁ jahi mā vyathiṣṭhā
yudhyasva jētāsi raṇē sapatnān || 34 ||
sañjaya uvāca |
ētacchrutvā vacanaṁ kēśavasya
kr̥tāñjalirvēpamānaḥ kirīṭī |
namaskr̥tvā bhūya ēvāha kr̥ṣṇaṁ
sagadgadaṁ bhītabhītaḥ praṇamya || 35 ||
arjuna uvāca |
sthānē hr̥ṣīkēśa tava prakīrtyā
jagat prahr̥ṣyatyanurajyatē ca |
rakṣāṁsi bhītāni diśō dravanti
sarvē namasyanti ca siddhasaṅghāḥ || 36 ||
kasmācca tē na namēran mahātman
garīyasē brahmaṇō:’pyādikartrē |
ananta dēvēśa jagannivāsa
tvamakṣaraṁ sadasattatparaṁ yat || 37 ||
tvamādidēvaḥ puruṣaḥ purāṇa-
-stvamasya viśvasya paraṁ nidhānam |
vēttāsi vēdyaṁ ca paraṁ ca dhāma
tvayā tataṁ viśvamanantarūpa || 38 ||
vāyuryamō:’gnirvaruṇaḥ śaśāṅkaḥ
prajāpatistvaṁ prapitāmahaśca |
namō namastē:’stu sahasrakr̥tvaḥ
punaśca bhūyō:’pi namō namastē || 39 ||
namaḥ purastādatha pr̥ṣṭhatastē
namō:’stu tē sarvata ēva sarva |
anantavīryāmitavikramastvaṁ
sarvaṁ samāpnōṣi tatō:’si sarvaḥ || 40 ||
sakhēti matvā prasabhaṁ yaduktaṁ
hē kr̥ṣṇa hē yādava hē sakhēti |
ajānatā mahimānaṁ tavēdaṁ
mayā pramādāt praṇayēna vāpi || 41 ||
yaccāvahāsārthamasatkr̥tō:’si
vihāraśayyāsanabhōjanēṣu |
ēkō:’thavāpyacyuta tatsamakṣaṁ
tat kṣāmayē tvāmahamapramēyam || 42 ||
pitāsi lōkasya carācarasya
tvamasya pūjyaśca gururgarīyān |
na tvatsamō:’styabhyadhikaḥ kutō:’nyō
lōkatrayē:’pyapratimaprabhāva || 43 ||
tasmāt praṇamya praṇidhāya kāyaṁ
prasādayē tvāmahamīśamīḍyam |
pitēva putrasya sakhēva sakhyuḥ
priyaḥ priyāyārhasi dēva sōḍhum || 44 ||
adr̥ṣṭapūrvaṁ hr̥ṣitō:’smi dr̥ṣṭvā
bhayēna ca pravyathitaṁ manō mē |
tadēva mē darśaya dēvarūpaṁ
prasīda dēvēśa jagannivāsa || 45 ||
kirīṭinaṁ gadinaṁ cakrahasta-
-micchāmi tvāṁ draṣṭumahaṁ tathaiva |
tēnaiva rūpēṇa caturbhujēna
sahasrabāhō bhava viśvamūrtē || 46 ||
śrībhagavānuvāca |
mayā prasannēna tavārjunēdaṁ
rūpaṁ paraṁ darśitamātmayōgāt |
tējōmayaṁ viśvamanantamādyaṁ
yanmē tvadanyēna na dr̥ṣṭapūrvam || 47 ||
na vēdayajñādhyayanairna dānai-
-rna ca kriyābhirna tapōbhirugraiḥ |
ēvaṁ rūpaḥ śakya ahaṁ nr̥lōkē
draṣṭuṁ tvadanyēna kurupravīra || 48 ||
mā tē vyathā mā ca vimūḍhabhāvō
dr̥ṣṭvā rūpaṁ ghōramīdr̥ṅmamēdam |
vyapētabhīḥ prītamanāḥ punastvaṁ
tadēva mē rūpamidaṁ prapaśya || 49 ||
sañjaya uvāca |
ityarjunaṁ vāsudēvastathōktvā
svakaṁ rūpaṁ darśayāmāsa bhūyaḥ |
āśvāsayāmāsa ca bhītamēnaṁ
bhūtvā punaḥ saumyavapurmahātmā || 50 ||
arjuna uvāca |
dr̥ṣṭvēdaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana |
idānīmasmi saṁvr̥ttaḥ sacētāḥ prakr̥tiṁ gataḥ || 51 ||
śrībhagavānuvāca |
sudurdarśamidaṁ rūpaṁ dr̥ṣṭavānasi yanmama |
dēvā apyasya rūpasya nityaṁ darśanakāṅkṣiṇaḥ || 52 ||
nāhaṁ vēdairna tapasā na dānēna na cējyayā |
śakya ēvaṁvidhō draṣṭuṁ dr̥ṣṭavānasi māṁ yathā || 53 ||
bhaktyā tvananyayā śakya ahamēvaṁvidhō:’rjuna |
jñātuṁ draṣṭuṁ ca tattvēna pravēṣṭuṁ ca parantapa || 54 ||
matkarmakr̥nmatparamō madbhaktaḥ saṅgavarjitaḥ |
nirvairaḥ sarvabhūtēṣu yaḥ sa māmēti pāṇḍava || 55 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē viśvarūpadarśanayōgō nāma ēkādaśō:’dhyāyaḥ || 11 ||
dvādaśō:’dhyāyaḥ – bhaktiyōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.