Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
padmōvāca |
yōgēna siddhavibudhaiḥ paribhāvyamānaṁ
lakṣmyālayaṁ tulasikācitabhaktabhr̥ṅgam |
prōttuṅgaraktanakharāṅgulipatracitraṁ
gaṅgārasaṁ haripadāmbujamāśrayē:’ham || 1 ||
gumbhanmaṇipracayaghaṭṭitarājahaṁsa
-siñjatsunūpurayutaṁ padapadmavr̥ndam |
pītāmbarāñcalavilōlacalatpatākaṁ
svarṇatrivakravalayaṁ ca harēḥ smarāmi || 2 ||
jaṅghē suparṇa gala nīlamaṇipravr̥ddhē
śōbhāspadāruṇamaṇidyuticuñcumadhyē |
āraktapādatalalambanaśōbhamānē
lōkēkṣaṇōtsavakarē ca harēḥ smarāmi || 3 ||
tē jānunī makhapatērbhujamūlasaṅga-
raṅgōtsavāvr̥ta taṭidvasanē vicitrē |
cañcatpatatrimukhanirgatasāmagīta
vistāritātmayaśasī ca harēḥ smarāmi || 4 ||
viṣṇōḥ kaṭiṁ vidhikr̥tāntamanōjabhūmiṁ
jīvāṇḍakōśagaṇasaṅgadukūlamadhyām |
nānāguṇaprakr̥tipītavicitravastrāṁ
dhyāyē nibaddhavasanāṁ khagapr̥ṣṭhasaṁsthām || 5 ||
śātōdaraṁ bhagavatastrivaliprakāśa-
māvartanābhivikasadvidhijanmapadmam |
nāḍīnadīgaṇarasōtthasitāntrasindhuṁ
dhyāyē:’ṇḍakōśanilayaṁ tanulōmarēkham || 6 ||
vakṣaḥ payōdhitanayākucakuṅkumēna
hārēṇa kaustubhamaṇiprabhayā vibhātam |
śrīvatsalakṣma haricandanajaprasūna-
mālōcitaṁ bhagavataḥ subhagaṁ smarāmi || 7 ||
bāhū suvēṣasadanau valayāṅgadādi-
śōbhāspadau duritadaityavināśadakṣau |
tau dakṣiṇau bhagavataśca gadāsunābha
tējōrjitau sulalitau manasā smarāmi || 8 ||
vāmau bhujau muraripōrdhr̥tapadmaśaṅkhau
śyāmau karīndrakaravanmaṇibhūṣaṇāḍhyau |
raktāṅgulipracayacumbitajānumadhyau
padmālayāpriyakarau rucirau smarāmi || 9 ||
kaṇṭhaṁ mr̥ṇālamamalaṁ mukhapaṅkajasya
rēkhātrayēṇa vanamālikayā nivītam |
kiṁvā vimuktivaśamantrakasatphalasya
vr̥ttaṁ ciraṁ bhagavataḥ subhagaṁ smarāmi || 10 ||
vaktrāmbujaṁ daśanahāsavikāsaramyaṁ
raktādharōṣṭhavarakōmalavāksudhāḍhyam |
sanmānasōdbhavacalēkṣaṇapatracitraṁ
lōkābhirāmamamalaṁ ca harēḥ smarāmi || 11 ||
sūryātmajāvasathagandhamidaṁ sunāsaṁ
bhrūpallavaṁ sthitilayōdayakarmadakṣam |
kāmōtsavaṁ ca kamalāhr̥dayaprakāśaṁ
sañcintayāmi harivaktravilāsadakṣam || 12 ||
karṇōllasanmakarakuṇḍalagaṇḍalōlaṁ
nānādiśāṁ ca nabhasaśca vikāsagēham |
lōlālakapracayacumbanakuñcitāgra
lagnaṁ harērmaṇikirīṭataṭē smarāmi || 13 ||
phālaṁ vicitratilakaṁ priyacārugandhaṁ
gōrōcanāracanayā lalanākṣisakhyam |
brahmaikadhāmamaṇikāntakirīṭajuṣṭaṁ
dhyāyē manōnayanahārakamīśvarasya || 14 ||
śrīvāsudēvacikuraṁ kuṭilaṁ nibaddhaṁ
nānāsugandhikusumaiḥ svajanādarēṇa |
dīrghaṁ ramāhr̥dayagāśamanaṁ dhunantaṁ
dhyāyē:’mbuvāharuciraṁ hr̥dayābjamadhyē || 15 ||
mēghākāraṁ sōmasūryaprakāśaṁ
subhrūnnāsaṁ śakracāpōpamānam |
lōkātītaṁ puṇḍarīkāyatākṣaṁ
vidyuccēlaṁ cāśrayē:’haṁ tvapūrvam || 16 ||
dīnaṁ hīnaṁ sēvayā daivagatyā
pāpaistāpaiḥ pūritaṁ mē śarīram |
lōbhākrāntaṁ śōkamōhādividdhaṁ
kr̥pādr̥ṣṭyā pāhi māṁ vāsudēva || 17 ||
yē bhaktyā:’dyāṁ dhyāyamānāṁ manōjñāṁ
vyaktiṁ viṣṇōḥ ṣōḍaśaślōkapuṣpaiḥ |
stutvā natvā pūjayitvā vidhijñāḥ
śuddhaṁ muktā brahmasaukhyaṁ prayānti || 18 ||
padmēritamidaṁ puṇyaṁ śivēna paribhāṣitam |
dhanyaṁ yaśasyamāyuṣyaṁ svargyaṁ svastyayanaṁ param || 19 ||
paṭhanti yē mahābhāgāstē mucyantē:’hasō:’khilāt |
dharmārthakāmamōkṣāṇāṁ paratrēha phalapradam || 20 ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.