Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
daivatadaivata maṅgalamaṅgala
pāvanapāvana kāraṇakāraṇa |
vēṅkaṭabhūdharamaulivibhūṣaṇa
mādhava bhūdhava dēva jayībhava || 1 ||
vāridasaṁnibhadēha dayākara
śāradanīrajacāruvilōcana |
dēvaśirōmaṇipādasarōruha
vēṅkaṭaśailapatē vijayībhava || 2 ||
añjanaśailanivāsa nirañjana
rañjitasarvajanāñjanamēcaka |
māmabhiṣiñca kr̥pāmr̥taśītala-
-śīkaravarṣidr̥śā jagadīśvara || 3 ||
vītasamādhika sāraguṇākara
kēvalasattvatanō puruṣōttama |
bhīmabhavārṇavatāraṇakōvida
vēṅkaṭaśailapatē vijayībhava || 4 ||
svāmisarōvaratīraramākr̥ta-
-kēlimahārasalālasamānasa |
sāratapōdhanacittanikētana
vēṅkaṭaśailapatē vijayībhava || 5 ||
āyudhabhūṣaṇakōṭinivēśita-
-śaṅkharathāṅgajitāmatasaṁ-mata |
svētaradurghaṭasaṅghaṭanakṣama
vēṅkaṭaśailapatē vijayībhava || 6 ||
paṅkajanānilayākr̥tisaurabha-
-vāsitaśailavanōpavanāntara |
mandramahāsvanamaṅgalanirjjhara
vēṅkaṭaśailapatē vijayībhava || 7 ||
nandakumāraka gōkulapālaka
gōpavadhūvara kr̥ṣṇa parātpara |
śrīvasudēva janmabhayāpaha
vēṅkaṭaśailapatē vijayībhava || 8 ||
śaiśavapātitapātakipūtana
dhēnukakēśimukhāsurasūdana |
kāliyamardana kaṁsanirāsaka
mōhatamōpaha kr̥ṣṇa jayībhava || 9 ||
pālitasaṅgara bhāgavatapriya
sārathitāhitatōṣapr̥thāsuta |
pāṇḍavadūta parākr̥tabhūbhara
pāhi parāvaranātha parāyaṇa || 10 ||
śātamakhāsuvibhañjanapāṭava
satriśiraḥkharadūṣaṇadūṣaṇa |
śrīraghunāyaka rāma ramāsakha
viśvajanīna harē vijayībhava || 11 ||
rākṣasasōdarabhītinivāraka
śāradaśītamayūkhamukhāmbuja |
rāvaṇadāruṇavāraṇadāraṇa-
-kēsaripuṅgava dēva jayībhava || 12 ||
kānanavānaravīravanēcara-
-kuñjarasiṁhamr̥gādiṣu vatsala |
śrīvarasūrinirastabhavādara
vēṅkaṭaśailapatē vijayībhava || 13 ||
vādisādhvasakr̥tsūrikathitaṁ stavanaṁ mahat |
vr̥ṣaśailapatēḥ śrēyaskāmō nityaṁ paṭhētsudhīḥ || 14 ||
iti śrī vēṅkaṭēśa vijaya stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.