Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīśēṣaśaila sunikētana divyamūrtē
nārāyaṇācyuta harē nalināyatākṣa |
līlākaṭākṣaparirakṣitasarvalōka
śrīvēṅkaṭēśa mama dēhi karāvalambam || 1 ||
brahmādivanditapadāmbuja śaṅkhapāṇē
śrīmatsudarśanasuśōbhitadivyahasta |
kāruṇyasāgara śaraṇya supuṇyamūrtē
śrīvēṅkaṭēśa mama dēhi karāvalambam || 2 ||
vēdāntavēdya bhavasāgara karṇadhāra
śrīpadmanābha kamalārcitapādapadma |
lōkaikapāvana parātpara pāpahārin
śrīvēṅkaṭēśa mama dēhi karāvalambam || 3 ||
lakṣmīpatē nigamalakṣya nijasvarūpa
kāmādidōṣaparihārita bōdhadāyin |
daityādimardana janārdana vāsudēva
śrīvēṅkaṭēśa mama dēhi karāvalambam || 4 ||
tāpatrayaṁ hara vibhō rabhasānmurārē
saṁrakṣa māṁ karuṇayā sarasīruhākṣa |
macchiṣyamapyanudinaṁ parirakṣa viṣṇō
śrīvēṅkaṭēśa mama dēhi karāvalambam || 5 ||
śrījātarūpa navaratna lasatkirīṭa
kastūrikātilakaśōbhilalāṭadēśa |
rākēndubimbavadanāmbuja vārijākṣa
śrīvēṅkaṭēśa mama dēhi karāvalambam || 6 ||
vandārulōka varadāna vacōvilāsa
ratnāḍhyahārapariśōbhitakambukaṇṭha |
kēyūraratna suvibhāsi digantarāla
śrīvēṅkaṭēśa mama dēhi karāvalambam || 7 ||
divyāṅgadāñcita bhujadvaya maṅgalātman
kēyūrabhūṣaṇasuśōbhitadīrghabāhō |
nāgēndrakaṅkaṇakaradvaya kāmadāyin
śrīvēṅkaṭēśa mama dēhi karāvalambam || 8 ||
svāmin jagaddharaṇa vāridhi madhyamagnaṁ
māmuddharādya kr̥payā karuṇāpayōdhē |
lakṣmīṁ ca dēhi mama dharmasamr̥ddhihētuṁ
śrīvēṅkaṭēśa mama dēhi karāvalambam || 9 ||
divyāṅgarāga paricarcita kōmalāṅga
pītāmbarāvr̥tatanō taruṇārkadīptē |
satkāñcanābha paridhāna supaṭ-ṭabandha
śrīvēṅkaṭēśa mama dēhi karāvalambam || 10 ||
ratnāḍhyadāmasunibaddha kaṭipradēśa
māṇikyadarpaṇa susannibha jānudēśa |
jaṅghādvayēna parimōhita sarvalōka
śrīvēṅkaṭēśa mama dēhi karāvalambam || 11 ||
lōkaikapāvanasaritpariśōbhitāṅghrē
tvatpādadarśana dinēśa mahāprasādāt |
hārdaṁ tamaśca sakalaṁ layamāpa bhūman
śrīvēṅkaṭēśa mama dēhi karāvalambam || 12 ||
kāmādivairi nivahō:’cyuta mē prayātaḥ
dāridryamapyapagataṁ sakalaṁ dayālō |
dīnaṁ ca māṁ samavalōkya dayārdradr̥ṣṭyā
śrīvēṅkaṭēśa mama dēhi karāvalambam || 13 ||
śrīvēṅkaṭēśa padapaṅkajaṣaṭpadēna
śrīmannr̥siṁhayatinā racitaṁ jagatyām |
ētatpaṭhanti manujāḥ puruṣōttamasya
tē prāpnuvanti paramāṁ padavīṁ murārēḥ || 14 ||
iti śrī śr̥ṅgēri jagadguruṇā śrī nr̥siṁha bhārati svāminā racitaṁ śrī vēṅkaṭēśa karāvalamba stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.