Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīvēṅkaṭēśapadapaṅkajadhūlipaṅktiḥ
saṁsārasindhutaraṇē taraṇirnavīnā |
sarvāghapuñjaharaṇāya ca dhūmakētuḥ
pāyādananyaśaraṇaṁ svayamēva lōkam || 1 ||
śēṣādrigēha tava kīrtitaraṅgapuñja
ābhūminākamabhitassakalānpunānaḥ |
matkarṇayugmavivarē parigamya samya-
-kkuryādaśēṣamaniśaṁ khalutāpabhaṅgam || 2 ||
vaikuṇṭharājasakalō:’pi dhanēśavargō
nītō:’pamānasaraṇiṁ tvayi viśvasitrā |
tasmādayaṁ na samayaḥ parihāsavācāṁ
iṣṭaṁ prapūrya kuru māṁ kr̥takr̥tyasaṅgham || 3 ||
śrīmannarāstukaticiddhanikāṁśca kēcit
kṣōṇīpatīṁ katicidatra ca rājalōkān |
ārādhayantu malaśūnyamahaṁ bhavantaṁ
kalyāṇalābhajananāyasamarthamēkam || 4 ||
lakṣmīpati tvamakhilēśa tava prasiddha-
-matra prasiddhamavanaumadakiñcanatvam |
tasyōpayōgakaraṇāya mayā tvayā ca
kāryaḥ samāgamaidaṁ manasi sthitaṁ mē || 5 ||
śēṣādrināthabhavatā:’yamahaṁ sanāthaḥ
satyaṁ vadāmi bhagavaṁstvamanātha ēva |
tasmātkuruṣvamadabhīpsita kr̥tyajāla-
-mēvatvadīpsita kr̥tau tu bhavānsamarthaḥ || 6 ||
kruddhō yadā bhavasi tatkṣaṇamēva bhūpō
raṅkāyatē tvamasi cētkhalu tōṣayuktaḥ |
bhūpāyatē:’thanikhilaśrutivēdya raṅka
icchāmyatastava dayājalavr̥ṣṭipātam || 7 ||
aṅgīkr̥taṁ suvirudaṁ bhagavaṁstvayēti
madbhaktapōṣaṇamahaṁ satataṁ karōmi |
āviṣkuruṣva mayi satsatataṁ pradīnē
cintāprahāramayamēva hi yōgyakālaḥ || 8 ||
sarvāsujātiṣu mayā tu sama tvamēva
niścīyatē tava vibhō karuṇāpravāhāt |
prahlādapāṇḍusuta ballava gr̥dhrakādau
nīcō na bhāti mama kō:’pyata ēva hētōḥ || 9 ||
sambhāvitāstu paribhūtimatha prayānti
dhūrtājapaṁ hi kapaṭaikaparā jagatyām |
prāptē tu vēṅkaṭavibhō pariṇāmakālē
syādvaiparītyamiva kauravapāṇḍavānām || 10 ||
śrīvēṅkaṭēśa tava pādasarōjayugmē
saṁsāraduḥkhaśamanāya samarpayāmi |
bhāsvatsadaṣṭakamidaṁ racitaṁ [ || |]
prabhākarō:’hamaniśaṁ vinayēna yuktaḥ || 11 ||
śrīśālivāhanaśakē śarakāṣṭabhūmi
saṅkhyāmitē:’thavijayābhidhavatsarē:’yam |
śrīkēśavātmajaidaṁ vyatanōtsamalpaṁ
stōtram prabhākara iti prathitābhidhānā || 12 ||
iti gārgyakulōtpanna yaśōdāgarbhaja kēśavātmaja prabhākara kr̥tiṣu śrīvēṅkaṭēśāṣṭaka stōtram samāptam ||
śrīkr̥ṣṇadāsa tanujasya mayā tu gaṅgā
viṣṇōrakāri kila sūcanayāṣṭakaṁ yat |
tadvēṅkaṭēśamanasō mudamātanōtu
tadbhaktalōkanivahānana paṅktigaṁ sat ||
pitrōrgurōścāpyaparādhakāriṇō
bhrātustathā:’nyāyakr̥taścadurgataḥ |
tēṣu tvayā:’thāpi kr̥pā vidhīyatāṁ
sauhārdavaśyēna mayā tu yācyatē ||
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.