Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
śvētaṁ sudarśanadarāṅkitabāhuyugmaṁ
daṁṣṭrākarālavadanaṁ dharayā samētam |
brahmādibhiḥ suragaṇaiḥ parisēvyamānaṁ
dhyāyēdvarāhavapuṣaṁ nigamaikavēdyam ||
stōtram |
śrīvarāhō mahīnāthaḥ pūrṇānandō jagatpatiḥ |
nirguṇō niṣkalō:’nantō daṇḍakāntakr̥davyayaḥ || 1 ||
hiraṇyākṣāntakr̥ddēvaḥ pūrṇaṣāḍguṇyavigrahaḥ |
layōdadhivihārī ca sarvaprāṇihitērataḥ || 2 ||
anantarūpō:’nantaśrīrjitamanyurbhayāpahaḥ |
vēdāntavēdyō vēdī ca vēdagarbhaḥ sanātanaḥ || 3 ||
sahasrākṣaḥ puṇyagandhaḥ kalpakr̥t kṣitibhr̥ddhariḥ |
padmanābhaḥ surādhyakṣō hēmāṅgō dakṣiṇāmukhaḥ || 4 ||
mahākōlō mahābāhuḥ sarvadēvanamaskr̥taḥ |
hr̥ṣīkēśaḥ prasannātmā sarvabhaktabhayāpahaḥ || 5 ||
yajñabhr̥dyajñakr̥tsākṣī yajñāṅgō yajñavāhanaḥ |
havyabhuk havyadēvaśca sadā:’vyaktaḥ kr̥pākaraḥ || 6 ||
dēvabhūmiguruḥ kāntō dharmaguhyō vr̥ṣākapiḥ |
sravattuṇḍō vakradaṁṣṭrō nīlakēśō mahābalaḥ || 7 ||
pūtātmā vēdanētā ca vēdahartr̥śirōharaḥ |
vēdāntavidvēdaguhyaḥ sarvavēdapravartakaḥ || 8 ||
gabhīrākṣastridhāmā ca gabhīrātmā:’marēśvaraḥ |
ānandavanagō divyō brahmanāsāsamudbhavaḥ || 9 ||
sindhutīranivāsī ca kṣēmakr̥tsāttvatāṁ patiḥ |
indratrātā jagattrātā cēndradōrdaṇḍagarvahā || 10 ||
bhaktavaśyō sadōdyuktō nijānandō ramāpatiḥ |
śrutipriyaḥ śubhāṅgaśca puṇyaśravaṇakīrtanaḥ || 11 ||
satyakr̥tsatyasaṅkalpaḥ satyavāksatyavikramaḥ |
satyēnigūḍhaḥ satyātmā kālātītō guṇādhikaḥ || 12 ||
paraṁ-jyōtiḥ paraṁ-dhāma paramaḥ puruṣaḥ paraḥ |
kalyāṇakr̥tkaviḥ kartā karmasākṣī jitēndriyaḥ || 13 ||
karmakr̥tkarmakāṇḍasyasampradāyapravartakaḥ |
sarvāntakaḥ sarvagaśca sarvadaḥ sarvabhakṣakaḥ || 14 ||
sarvalōkapatiḥ śrīmān śrīmuṣṇēśaḥ śubhēkṣaṇaḥ |
sarvadēvapriyaḥ sākṣītyētannāmāṣṭakaṁ śatam || 15 ||
sarvavēdādhikaṁ puṇyaṁ varāhasya mahātmanaḥ |
satataṁ prātarutthāya samyagācamya vāriṇā || 16 ||
jitāsanō jitakrōdhaḥ paścānmantramudīrayēt |
brāhmaṇō brahmavidyāyāṁ ca kṣatriyō rājyamāpnuyāt || 17 ||
vaiśyō dhanasamr̥ddhaḥ syāt śūdraḥ sukhamavāpnuyāt |
sakāmō labhatē kāmānniṣkāmō mōkṣamāpnuyāt || 18 ||
iti śrīvarāhapurāṇē dharaṇīvarāhasaṁvādē śrībhūvarāhāṣṭōttarastavaḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.