Site icon Stotra Nidhi

Sri Tulja Bhavani Stotram – śrī tulajā bhavānī stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

namō:’stu tē mahādēvi śivē kalyāṇi śāmbhavi |
prasīda vēdavinutē jagadamba namō:’stu tē || 1 ||

jagatāmādibhūtā tvaṁ jagattvaṁ jagadāśrayā |
ēkā:’pyanēkarūpāsi jagadamba namō:’stu tē || 2 ||

sr̥ṣṭisthitivināśānāṁ hētubhūtē munistutē |
prasīda dēvavinutē jagadamba namō:’stu tē || 3 ||

sarvēśvari namastubhyaṁ sarvasaubhāgyadāyini |
sarvaśaktiyutē:’nantē jagadamba namō:’stu tē || 4 ||

vividhāriṣṭaśamani trividhōtpātanāśini |
prasīda dēvi lalitē jagadamba namō:’stu tē || 5 ||

prasīda karuṇāsindhō tvattaḥ kāruṇikā parā |
yatō nāsti mahādēvi jagadamba namō:’stu tē || 6 ||

śatrūn jahi jayaṁ dēhi sarvānkāmāṁśca dēhi mē |
bhayaṁ nāśaya rōgāṁśca jagadamba namō:’stu tē || 7 ||

jagadamba namō:’stu tē hitē
jaya śambhōrdayitē mahāmatē |
kuladēvi namō:’stu tē sadā
hr̥di mē tiṣṭha yatō:’si sarvadā || 8 ||

tulajāpuravāsinyā dēvyāḥ stōtramidaṁ param |
yaḥ paṭhētprayatō bhaktyā sarvānkāmānsa āpnuyāt || 9 ||

iti śrīmatparamahaṁsa parivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ śrītulajāpuravāsinyā dēvyāḥ stōtraṁ sampūrṇam |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments