Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī bhairava uvāca-
brahmādayasstuti śatairapi sūkṣmarūpaṁ
jānantinaiva jagadādimanādimūrtim |
tasmādamūṁ kucanatāṁ navakuṅkumāsyāṁ
sthūlāṁ stuvē sakalavāṅmayamātr̥bhūtām || 1 ||
sadyassamudyata sahasra divākarābhāṁ
vidyākṣasūtravaradābhayacihnahastāṁ |
nētrōtpalaistribhiralaṅkr̥tavaktrapadmāṁ
tvāṁ tārahārarucirāṁ tripurāṁ bhajāmaḥ || 2 ||
sindūrapūrarucirāṁ kucabhāranamrāṁ
janmāntarēṣu kr̥tapuṇya phalaikagamyāṁ |
anyōnya bhēdakalahākulamānabhēdai-
-rjānantikiñjaḍadhiya stavarūpamanyē || 3 ||
sthūlāṁ vadanti munayaḥ śrutayō gr̥ṇanti
sūkṣmāṁ vadanti vacasāmadhivāsamanyē |
tvāṁmūlamāhuraparē jagatāmbhavāni
manyāmahē vayamapārakr̥pāmburāśim || 4 ||
candrāvataṁsa kalitāṁ śaradinduśubhrāṁ
pañcāśadakṣaramayīṁ hr̥dibhāvayantī |
tvāṁ pustakañjapapaṭīmamr̥tāḍhya kumbhāṁ
vyākhyāñca hastakamalairdadhatīṁ trinētrām || 5 ||
śambhustvamadritanayā kalitārdhabhāgō
viṣṇustvamamba kamalāpariṇaddhadēhaḥ |
padmōdbhavastvamasi vāgadhivāsabhūmi-
rēṣāṁ kriyāśca jagati tripurētvamēva || 6 ||
āśrityavāgbhava bhavāmścaturaḥ parādīn-
bhāvānpadāttu vihitānsamudārayantīṁ |
kālādibhiśca karaṇaiḥ paradēvatāṁ tvāṁ
saṁvinmayīṁhr̥dikadāpi navismarāmi || 7 ||
ākuñcya vāyumabhijityaca vairiṣaṭkaṁ
ālōkyaniścaladhiyā nijanāsikāgrāṁ |
dhyāyanti mūrdhni kalitēndukalāvataṁsaṁ
tvadrūpamamba kr̥tinastaruṇārkamitram || 8 ||
tvaṁ prāpyamanmatharipōrvapurardhabhāgaṁ
sr̥ṣṭiṅkarōṣi jagatāmiti vēdavādaḥ |
satyantadadritanayē jagadēkamātaḥ
nōcēda śēṣajagataḥ sthitirēvanasyāt || 9 ||
pūjāṁvidhāyakusumaiḥ surapādapānāṁ
pīṭhētavāmba kanakācala kandarēṣu |
gāyantisiddhavanitāssahakinnarībhi-
rāsvāditāmr̥tarasāruṇapadmanētrāḥ || 10 ||
vidyudvilāsa vapuṣaḥ śriyamāvahantīṁ
yāntīmumāṁsvabhavanācchivarājadhānīṁ |
saundaryamārgakamalānicakā sayantīṁ
dēvīmbhajēta paramāmr̥ta siktagātrām || 11 ||
ānandajanmabhavanaṁ bhavanaṁ śrutīnāṁ
caitanyamātra tanumambatavāśrayāmi |
brahmēśaviṣṇubhirupāsitapādapadmaṁ
saubhāgyajanmavasatiṁ tripurēyathāvat || 12 ||
sarvārthabhāvibhuvanaṁ sr̥jatīndurūpā
yātadbibharti punararka tanussvaśaktyā |
brahmātmikāharatitaṁ sakalamyugāntē
tāṁ śāradāṁ manasi jātu na vismarāmi || 13 ||
nārāyaṇīti narakārṇavatāriṇīti
gaurīti khēdaśamanīti sarasvatīti |
jñānapradēti nayanatrayabhūṣitēti
tvāmadrirājatanayē vibudhā padanti || 14 ||
yēstuvantijaganmātaḥ ślōkairdvādaśabhiḥkramāt |
tvāmanu pāpryavāksiddhiṁ prāpnuyustē parāmśriyam || 15 ||
ititē kathitaṁ dēvi pañcāṅgaṁ bhairavīmayaṁ |
guhyādgōpyatamaṅgōpyaṁ gōpanīyaṁ svayōnivat || 16 ||
iti śrīrudrayāmalē umāmahēśvara saṁvādē pañcāṅgakhaṇḍa nirūpaṇē śrībhairavīstōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.