Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī śiva uvāca –
tāriṇī taralā tanvī tārā taruṇavallarī |
tārarūpā tarī śyāmā tanukṣīṇapayōdharā || 1 ||
turīyā taruṇā tīvragamanā nīlavāhinī |
ugratārā jayā caṇḍī śrīmadēkajaṭāśirā || 2 ||
taruṇī śāṁbhavī chinnaphālā syādbhadradāyinī |
ugrā ugraprabhā nīlā kr̥ṣṇā nīlasarasvatī || 3 ||
dvitīyā śōbhanā nityā navīnā nityabhīṣaṇā |
caṇḍikā vijayārādhyā dēvī gaganavāhinī || 4 ||
aṭṭahāsā karālāsyā carāsyādīśapūjitā |
saguṇā:’saguṇā:’rādhyā harīndrādiprapūjitā || 5 ||
raktapriyā ca raktākṣī rudhirāsyavibhūṣitā |
balipriyā baliratā durgā balavatī balā || 6 ||
balapriyā balaratā balarāmaprapūjitā |
ardhakēśēśvarī kēśā kēśavā sragvibhūṣitā || 7 ||
padmamālā ca padmākṣī kāmākhyā girinandinī |
dakṣiṇā caiva dakṣā ca dakṣajā dakṣiṇēratā || 8 ||
vajrapuṣpapriyā raktapriyā kusumabhūṣitā |
māhēśvarī mahādēvapriyā pannagabhūṣitā || 9 ||
iḍā ca piṅgalā caiva suṣumnāprāṇarūpiṇī |
gāndhārī pañcamī pañcānanādiparipūjitā || 10 ||
tathyavidyā tathyarūpā tathyamārgānusāriṇī |
tattvarūpā tattvapriyā tattvajñānātmikā:’naghā || 11 ||
tāṇḍavācārasantuṣṭā tāṇḍavapriyakāriṇī |
tālanādaratā krūratāpinī taraṇiprabhā || 12 ||
trapāyuktā trapāmuktā tarpitā tr̥ptikāriṇī |
tāruṇyabhāvasantuṣṭā śakti-rbhaktānurāgiṇī || 13 ||
śivāsaktā śivaratiḥ śivabhaktiparāyaṇā |
tāmradyuti-stāmrarāgā tāmrapātraprabhōjinī || 14 ||
balabhadraprēmaratā balibhu-gbalikalpanī |
rāmapriyā rāmaśaktī rāmarūpānukāriṇī || 15 ||
ityētatkathitaṁ dēvi rahasyaṁ paramādbhutaṁ |
śrutvāmōkṣamavāpnōti tārādēvyāḥ prasādataḥ || 16 ||
ya idaṁ paṭhati stōtraṁ tārāstutirahasyajaṁ |
sarvasiddhiyutō bhūtvā viharēt kṣiti maṇḍalē || 17 ||
tasyaiva mantrasiddhiḥ syānmayi bhaktiranuttamā |
bhavatyēva mahāmāyē satyaṁ satyaṁ na samśayaḥ || 18 ||
mandē maṅgalavārē ca yaḥ paṭhēnniśi samyutaḥ |
tasyaiva mantrasiddhissyādgāṇāpatyaṁ labhēta saḥ || 19 ||
śraddhayā:’śraddhayā vā:’pi paṭhēttārā rahasyakaṁ |
sō:’cirēṇaivakālēna jīvanmuktaśśivō bhavēt || 20 ||
sahasrāvartanāddēvi puraścaryāphalaṁ labhēt |
ēvaṁ satatayuktā yē dhyāyantastvāmupāsatē || 21 ||
tē kr̥tārthā mahēśāni mr̥tyusaṁsāravartmanaḥ || 22 ||
iti śrī svarṇamālātantrē tārāmbāṣṭōttaraśatanāma stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.