Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sūryō:’ryamā bhagastvaṣṭā pūṣārkaḥ savitā raviḥ |
gabhastimānajaḥ kālō mr̥tyurdhātā prabhākaraḥ || 1 ||
pr̥thivyāpaśca tējaśca khaṁ vāyuśca parāyaṇaḥ |
sōmō br̥haspatiḥ śukrō budhō:’ṅgāraka ēva ca || 2 ||
indrō vivasvān dīptāṁśuḥ śuciḥ śauriḥ śanaiścaraḥ |
brahmā viṣṇuśca rudraśca skandō vaiśravaṇō yamaḥ || 3 ||
vaidyutō jāṭharaścāgniraindhanastējasāṁ patiḥ |
dharmadhvajō vēdakartā vēdāṅgō vēdavāhanaḥ || 4 ||
kr̥taṁ trētā dvāparaśca kaliḥ sarvāmarāśrayaḥ |
kalā kāṣṭhā muhūrtāśca pakṣā māsā r̥tustathā || 5 ||
saṁvatsarakarō:’śvatthaḥ kālacakrō vibhāvasuḥ |
puruṣaḥ śāśvatō yōgī vyaktāvyaktaḥ sanātanaḥ || 6 ||
lōkādhyakṣaḥ prajādhyakṣō viśvakarmā tamōnudaḥ |
varuṇaḥ sāgarō:’mśuśca jīmūtō jīvanō:’rihā || 7 ||
bhūtāśrayō bhūtapatiḥ sarvabhūtaniṣēvitaḥ |
maṇiḥ suvarṇō bhūtādiḥ kāmadaḥ sarvatōmukhaḥ || 8 ||
jayō viśālō varadaḥ śīghragaḥ prāṇadhāraṇaḥ |
dhanvantarirdhūmakēturādidēvō:’ditēḥ sutaḥ || 9 ||
dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ |
svargadvāraṁ prajādvāraṁ mōkṣadvāraṁ triviṣṭapam || 10 ||
dēhakartā praśāntātmā viśvātmā viśvatōmukhaḥ |
carācarātmā sūkṣmātmā maitrēṇa vapuṣānvitaḥ || 11 ||
ētadvai kīrtanīyasya sūryasyaiva mahātmanaḥ |
nāmnāmaṣṭōttaraśataṁ prōktaṁ śakrēṇa dhīmatā || 12 ||
śakrācca nāradaḥ prāptō dhaumyaśca tadanantaram |
dhaumyādyudhiṣṭhiraḥ prāpya sarvān kāmānavāptavān || 13 ||
surapitr̥gaṇayakṣasēvitaṁ
hyasuraniśācarasiddhavanditam |
varakanakahutāśanaprabhaṁ
tvamapi manasyabhidhēhi bhāskaram || 14 ||
sūryōdayē yastu samāhitaḥ paṭhēt
sa putralābhaṁ dhanaratnasañcayān |
labhēta jātismaratāṁ sadā naraḥ
smr̥tiṁ ca mēdhāṁ ca sa vindatē pumān || 15 ||
imaṁ stavaṁ dēvavarasya yō naraḥ
prakīrtayēcchuddhamanāḥ samāhitaḥ |
sa mucyatē śōkadavāgnisāgarā-
-llabhēta kāmānmanasā yathēpsitān || 16 ||
iti śrīmanmahābhāratē āraṇyakaparvaṇi tr̥tīyō:’dhyāyē śrī sūryāṣṭōttaraśatanāma stōtram ||
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.