Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ aruṇāya namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ karuṇārasasindhavē namaḥ |
ōṁ asamānabalāya namaḥ |
ōṁ ārtarakṣakāya namaḥ |
ōṁ ādityāya namaḥ |
ōṁ ādibhūtāya namaḥ |
ōṁ akhilāgamavēdinē namaḥ |
ōṁ acyutāya namaḥ | 9
ōṁ akhilajñāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ ināya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ ijyāya namaḥ |
ōṁ indrāya namaḥ |
ōṁ bhānavē namaḥ |
ōṁ indirāmandirāptāya namaḥ |
ōṁ vandanīyāya namaḥ | 18
ōṁ īśāya namaḥ |
ōṁ suprasannāya namaḥ |
ōṁ suśīlāya namaḥ |
ōṁ suvarcasē namaḥ |
ōṁ vasupradāya namaḥ |
ōṁ vasavē namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ ujjvalāya namaḥ |
ōṁ ugrarūpāya namaḥ | 27
ōṁ ūrdhvagāya namaḥ |
ōṁ vivasvatē namaḥ |
ōṁ udyatkiraṇajālāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ ūrjasvalāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ nirjarāya namaḥ |
ōṁ jayāya namaḥ |
ōṁ ūrudvayābhāvarūpayuktasārathayē namaḥ | 36
ōṁ r̥ṣivandyāya namaḥ |
ōṁ rugghantrē namaḥ |
ōṁ r̥kṣacakracarāya namaḥ |
ōṁ r̥jusvabhāvacittāya namaḥ |
ōṁ nityastutyāya namaḥ |
ōṁ r̥̄kāramātr̥kāvarṇarūpāya namaḥ |
ōṁ ujjvalatējasē namaḥ |
ōṁ r̥̄kṣādhināthamitrāya namaḥ |
ōṁ puṣkarākṣāya namaḥ | 45
ōṁ luptadantāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ kāntidāya namaḥ |
ōṁ ghanāya namaḥ |
ōṁ kanatkanakabhūṣāya namaḥ |
ōṁ khadyōtāya namaḥ |
ōṁ lūnitākhiladaityāya namaḥ |
ōṁ satyānandasvarūpiṇē namaḥ |
ōṁ apavargapradāya namaḥ | 54
ōṁ ārtaśaraṇyāya namaḥ |
ōṁ ēkākinē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ sr̥ṣṭisthityantakāriṇē namaḥ |
ōṁ guṇātmanē namaḥ |
ōṁ ghr̥ṇibhr̥tē namaḥ |
ōṁ br̥hatē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ aiśvaryadāya namaḥ | 63
ōṁ śarvāya namaḥ |
ōṁ haridaśvāya namaḥ |
ōṁ śaurayē namaḥ |
ōṁ daśadiksamprakāśāya namaḥ |
ōṁ bhaktavaśyāya namaḥ |
ōṁ ōjaskarāya namaḥ |
ōṁ jayinē namaḥ |
ōṁ jagadānandahētavē namaḥ |
ōṁ janmamr̥tyujarāvyādhivarjitāya namaḥ | 72
ōṁ auccyasthānasamārūḍharathasthāya namaḥ |
ōṁ asurārayē namaḥ |
ōṁ kamanīyakarāya namaḥ |
ōṁ abjavallabhāya namaḥ |
ōṁ antarbahiḥ prakāśāya namaḥ |
ōṁ acintyāya namaḥ |
ōṁ ātmarūpiṇē namaḥ |
ōṁ acyutāya namaḥ |
ōṁ amarēśāya namaḥ | 81
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ ahaskarāya namaḥ |
ōṁ ravayē namaḥ |
ōṁ harayē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ taruṇāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ grahāṇāṁ patayē namaḥ |
ōṁ bhāskarāya namaḥ | 90
ōṁ ādimadhyāntarahitāya namaḥ |
ōṁ saukhyapradāya namaḥ |
ōṁ sakalajagatāṁ patayē namaḥ |
ōṁ sūryāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ parēśāya namaḥ |
ōṁ tējōrūpāya namaḥ |
ōṁ śrīṁ hiraṇyagarbhāya namaḥ | 99
ōṁ hrīṁ sampatkarāya namaḥ |
ōṁ aiṁ iṣṭārthadāya namaḥ |
ōṁ anuprasannāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ śrēyasē namaḥ |
ōṁ bhaktakōṭisaukhyapradāyinē namaḥ |
ōṁ nikhilāgamavēdyāya namaḥ |
ōṁ nityānandāya namaḥ |
ōṁ śrī sūrya nārāyaṇāya namaḥ | 108
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.