Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
baliruvāca |
anantasyāpramēyasya viśvamūrtērmahātmanaḥ |
namāmi cakriṇaścakraṁ karasaṅgi sudarśanam || 1 ||
sahasramiva sūryāṇāṁ saṅghātaṁ vidyutāmiva |
kālāgnimiva yaccakraṁ tadviṣṇōḥ praṇamāmyaham || 2 ||
duṣṭarāhugalacchēdaśōṇitāruṇatārakam |
tannamāmi harēścakraṁ śatanēmi sudarśanam || 3 ||
yasyārakēṣu śakrādyā lōkapālā vyavasthitāḥ |
tadantarvasavō rudrāstathaiva marutāṁ gaṇāḥ || 4 ||
dhārāyāṁ dvādaśādityāḥ samastāśca hutāśanāḥ |
dhārājālē:’bdhayaḥ sarvē nābhimadhyē prajāpatiḥ || 5 ||
samastanēmiṣvakhilā yasya vidyāḥ pratiṣṭhitāḥ |
yasya rūpamanirdēśyamapi yōgibhiruttamaiḥ || 6 ||
yadbhramatsurasaṅghānāṁ tējasaḥ paribr̥ṁhaṇam |
daityaujasāṁ ca nāśāya tannamāmi sudarśanam || 7 ||
bhramanmatamahāvēgavibhrāntākhilakhēcaram |
tannamāmi harēścakramanantāraṁ sudarśanam || 8 ||
nakṣatravadvahnikaṇavyāptaṁ kr̥tsnaṁ nabhastalam |
tannamāmi harēścakraṁ karasaṅgi sudarśanam || 9 ||
svabhāvatējasā yuktaṁ yadarkāgnimayaṁ mahat |
viśēṣatō harērgatvā sarvadēvamayaṁ karam || 10 ||
durvr̥ttadaityamathanaṁ jagataḥ paripālakam |
tannamāmi harēścakraṁ daityacakraharaṁ param || 11 ||
karōtu mē sadā śarma dharmatāṁ ca prayātu mē |
prasādasumukhē kr̥ṣṇē tasya cakraṁ sudarśanam || 12 ||
svabhāvatējasā yuktaṁ madhyāhnārkasamaprabham |
prasīda samyugē:’riṇāṁ sudarśanasudarśanam || 13 ||
vidyujjvālāmahākakṣaṁ dahāntarmama yattamaḥ |
jahi nō viṣayagrāhi manō grahavicēṣṭitam |
visphōṭayākhilāṁ māyāṁ kuruṣva vimalāṁ matim || 14 ||
iti viṣṇudharmēṣu aṣṭasaptatitamō:’dhyāyē bali kr̥ta cakra stavaḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.