Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīsubrahmaṇyakavacastōtramahāmantrasya, brahmā r̥ṣiḥ, anuṣṭupchandaḥ, śrīsubrahmaṇyō dēvatā, ōṁ nama iti bījaṁ, bhagavata iti śaktiḥ, subrahmaṇyāyēti kīlakaṁ, śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ||
karanyāsaḥ –
ōṁ sāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ sīṁ tarjanībhyāṁ namaḥ |
ōṁ sūṁ madhyamābhyāṁ namaḥ |
ōṁ saiṁ anāmikābhyāṁ namaḥ |
ōṁ sauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ saḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||
aṅganyāsaḥ –
ōṁ sāṁ hr̥dayāya namaḥ |
ōṁ sīṁ śirasē svāhā |
ōṁ sūṁ śikhāyai vaṣaṭ |
ōṁ saiṁ kavacāya hum |
ōṁ sauṁ nētratrayāya vauṣaṭ |
ōṁ saḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||
dhyānam |
sindūrāruṇamindukāntivadanaṁ kēyūrahārādibhiḥ
divyairābharaṇairvibhūṣitatanuṁ svargādisaukhyapradam |
ambhōjābhayaśaktikukkuṭadharaṁ raktāṅgarāgōjjvalaṁ
subrahmaṇyamupāsmahē praṇamatāṁ bhītipraṇāśōdyatam ||
lamityādi pañcapūjā |
ōṁ laṁ pr̥thivyātmanē subrahmaṇyāya gandhaṁ samarpayāmi |
ōṁ haṁ ākāśātmanē subrahmaṇyāya puṣpāṇi samarpayāmi |
ōṁ yaṁ vāyvātmanē subrahmaṇyāya dhūpamāghrāpayāmi |
ōṁ raṁ agnyātmanē subrahmaṇyāya dīpaṁ darśayāmi |
ōṁ vaṁ amr̥tātmanē subrahmaṇyāya svādannaṁ nivēdayāmi |
kavacam |
subrahmaṇyō:’grataḥ pātu sēnānīḥ pātu pr̥ṣṭhataḥ |
guhō māṁ dakṣiṇē pātu vahnijaḥ pātu vāmataḥ || 1 ||
śiraḥ pātu mahāsēnaḥ skandō rakṣēllalāṭakam |
nētrē mē dvādaśākṣaśca śrōtrē rakṣatu viśvabhr̥t || 2 ||
mukhaṁ mē ṣaṇmukhaḥ pātu nāsikāṁ śaṅkarātmajaḥ |
ōṣṭhau vallīpatiḥ pātu jihvāṁ pātu ṣaḍānanaḥ || 3 ||
dēvasēnāpatirdantān cibukaṁ bahulōdbhavaḥ |
kaṇṭhaṁ tārakajitpātu bāhū dvādaśabāhukaḥ || 4 ||
hastau śaktidharaḥ pātu vakṣaḥ pātu śarōdbhavaḥ |
hr̥dayaṁ vahnibhūḥ pātu kukṣiṁ pātvambikāsutaḥ || 5 ||
nābhiṁ śambhusutaḥ pātu kaṭiṁ pātu harātmajaḥ |
ūrū pātu gajārūḍhō jānū mē jāhnavīsutaḥ || 6 ||
jaṅghē viśākhō mē pātu pādau mē śikhivāhanaḥ |
sarvāṇyaṅgāni bhūtēśaḥ sarvadhātūṁśca pāvakiḥ || 7 ||
sandhyākālē niśīthinyāṁ divā prātarjalē:’gniṣu |
durgamē ca mahāraṇyē rājadvārē mahābhayē || 8 ||
tumulē raṇyamadhyē ca sarvaduṣṭamr̥gādiṣu |
cōrādisādhvasē:’bhēdyē jvarādivyādhipīḍanē || 9 ||
duṣṭagrahādibhītau ca durnimittādibhīṣaṇē |
astraśastranipātē ca pātu māṁ krauñcarandhrakr̥t || 10 ||
yaḥ subrahmaṇyakavacaṁ iṣṭasiddhipradaṁ paṭhēt |
tasya tāpatrayaṁ nāsti satyaṁ satyaṁ vadāmyaham || 11 ||
dharmārthī labhatē dharmamarthārthī cārthamāpnuyāt |
kāmārthī labhatē kāmaṁ mōkṣārthī mōkṣamāpnuyāt || 12 ||
yatra yatra japēdbhaktyā tatra sannihitō guhaḥ |
pūjāpratiṣṭhākālē ca japakālē paṭhēdidam || 13 ||
tēṣāmēva phalāvāptiḥ mahāpātakanāśanam |
yaḥ paṭhēcchr̥ṇuyādbhaktyā nityaṁ dēvasya sannidhau |
sarvānkāmāniha prāpya sō:’ntē skandapuraṁ vrajēt || 14 ||
uttaranyāsaḥ ||
karanyāsaḥ –
ōṁ sāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ sīṁ tarjanībhyāṁ namaḥ |
ōṁ sūṁ madhyamābhyāṁ namaḥ |
ōṁ saiṁ anāmikābhyāṁ namaḥ |
ōṁ sauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ saḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||
aṅganyāsaḥ –
ōṁ sāṁ hr̥dayāya namaḥ |
ōṁ sīṁ śirasē svāhā |
ōṁ sūṁ śikhāyai vaṣaṭ |
ōṁ saiṁ kavacāya hum |
ōṁ sauṁ nētratrayāya vauṣaṭ |
ōṁ saḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digvimōkaḥ ||
iti śrī subrahmaṇya kavaca stōtram |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.