Site icon Stotra Nidhi

Sri Mahalakshmi Stuti 2 (Sowbhagya Lakshmi Stotram) – śrī mahālakṣmī stutiḥ 2 (saubhāgyalakṣmī stōtram)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śuddhalakṣmyai buddhilakṣmyai varalakṣmyai namō namaḥ |
namastē saubhāgyalakṣyai mahālakṣmyai namō namaḥ || 1 ||

vacōlakṣmyai kāvyalakṣmyai gānalakṣmyai namō namaḥ |
namastē śr̥ṅgāralakṣmyai mahālakṣmyai namō namaḥ || 2 ||

dhanalakṣmyai dhānyalakṣmyai dharālakṣmyai namō namaḥ |
namastē:’ṣṭaiśvaryalakṣmyai mahālakṣmyai namō namaḥ || 3 ||

gr̥halakṣmyai grāmalakṣmyai rājyalakṣmyai namō namaḥ |
namastē sāmrājyalakṣmyai mahālakṣmyai namō namaḥ || 4 ||

śāntilakṣmyai dāntilakṣmyai kṣāntilakṣmyai namō namaḥ |
namō:’stvātmānandalakṣmyai mahālakṣmyai namō namaḥ || 5 ||

satyalakṣmyai dayālakṣmyai saukhyalakṣmyai namō namaḥ |
namaḥ pātivratyalakṣmyai mahālakṣmyai namō namaḥ || 6 ||

gajalakṣmyai rājalakṣmyai tējōlakṣmyai namō namaḥ |
namaḥ sarvōtkarṣalakṣmyai mahālakṣmyai namō namaḥ || 7 ||

sattvalakṣmyai tattvalakṣmyai bhōdhalakṣmyai namō namaḥ |
namastē vijñānalakṣmyai mahālakṣmyai namō namaḥ || 8 ||

sthairyalakṣmyai vīryalakṣmyai dhairyalakṣmyai namō namaḥ |
namastē:’stvaudāryalakṣmyai mahālakṣmyai namō namaḥ || 9 ||

siddhilakṣmyai r̥ddhilakṣmyai vidyālakṣmyai namō namaḥ |
namastē kalyāṇalakṣmyai mahālakṣmyai namō namaḥ || 10 ||

kīrtilakṣmyai mūrtilakṣmyai varcōlakṣmyai namō namaḥ |
namastē tvanantalakṣmyai mahālakṣmyai namō namaḥ || 11 ||

japalakṣmyai tapōlakṣmyai vratalakṣmyai namō namaḥ |
namastē vairāgyalakṣmyai mahālakṣmyai namō namaḥ || 12 ||

mantralakṣmyai tantralakṣmyai yantralakṣmyai namō namaḥ |
namō gurukr̥pālakṣmyai mahālakṣmyai namō namaḥ || 13 ||

sabhālakṣmyai prabhālakṣmyai kalālakṣmyai namō namaḥ |
namastē lāvaṇyalakṣmyai mahālakṣmyai namō namaḥ || 14 ||

vēdalakṣmyai nādalakṣmyai śāstralakṣmyai namō namaḥ |
namastē vēdāntalakṣmyai mahālakṣmyai namō namaḥ || 15 ||

kṣētralakṣmyai tīrthalakṣmyai vēdilakṣmyai namō namaḥ |
namastē santānalakṣmyai mahālakṣmyai namō namaḥ || 16 ||

yōgalakṣmyai bhōgalakṣmyai yajñalakṣmyai namō namaḥ |
kṣīrārṇavapuṇyalakṣmyai mahālakṣmyai namō namaḥ || 17 ||

annalakṣmyai manōlakṣmyai prajñālakṣmyai namō namaḥ |
viṣṇuvakṣōbhūṣalakṣmyai mahālakṣmyai namō namaḥ || 18 ||

dharmalakṣmyai arthalakṣmyai kāmalakṣmyai namō namaḥ |
namastē nirvāṇalakṣmyai mahālakṣmyai namō namaḥ || 19 ||

puṇyalakṣmyai kṣēmalakṣmyai śraddhālakṣmyai namō namaḥ |
namastē caitanyalakṣmyai mahālakṣmyai namō namaḥ || 20 ||

bhūlakṣmyai tē bhuvarlakṣmyai suvarlakṣmyai namō namaḥ |
namastē trailōkyalakṣmyai mahālakṣmyai namō namaḥ || 21 ||

mahālakṣmyai janalakṣmyai tapōlakṣmyai namō namaḥ |
namaḥ satyalōkalakṣmyai mahālakṣmyai namō namaḥ || 22 ||

bhāvalakṣmyai vr̥ddhilakṣmyai bhavyalakṣmyai namō namaḥ |
namastē vaikuṇṭhalakṣmyai mahālakṣmyai namō namaḥ || 23 ||

nityalakṣmyai satyalakṣmyai vaṁśalakṣmyai namō namaḥ |
namastē kailāsalakṣmyai mahālakṣmyai namō namaḥ || 24 ||

prakr̥tilakṣmyai śrīlakṣmyai svastilakṣmyai namō namaḥ |
namastē gōlōkalakṣmyai mahālakṣmyai namō namaḥ || 25 ||

śaktilakṣmyai bhaktilakṣmyai muktilakṣmyai namō namaḥ |
namastē trimūrtilakṣmyai mahālakṣmyai namō namaḥ || 26 ||

namaścakrarājalakṣmyai ādilakṣmyai namō namaḥ |
namō brahmānandalakṣmyai mahālakṣmyai namō namaḥ || 27 ||

iti śrī mahālakṣmī stutiḥ |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments