Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sauriḥ śanaiścaraḥ kr̥ṣṇō nīlōtpalanibhaḥ śaniḥ |
śuṣkōdarō viśālākṣō durnirīkṣyō vibhīṣaṇaḥ || 1 ||
śitikaṇṭhanibhō nīlaśchāyāhr̥dayanandanaḥ |
kāladr̥ṣṭiḥ kōṭarākṣaḥ sthūlarōmāvalīmukhaḥ || 2 ||
dīrghō nirmāṁsagātrastu śuṣkō ghōrō bhayānakaḥ |
nīlāṁśuḥ krōdhanō raudrō dīrghaśmaśrurjaṭādharaḥ || 3 ||
mandō mandagatiḥ khañjō:’tr̥ptaḥ saṁvartakō yamaḥ |
graharājaḥ karālī ca sūryaputrō raviḥ śaśī || 4 ||
kujō budhō guruḥ kāvyō bhānujaḥ siṁhikāsutaḥ |
kēturdēvapatirbāhuḥ kr̥tāntō nairr̥tastathā || 5 ||
śaśī marut kubēraśca īśānaḥ sura ātmabhūḥ |
viṣṇurharō gaṇapatiḥ kumāraḥ kāma īśvaraḥ || 6 ||
kartā hartā pālayitā rājyēśō rājyadāyakaḥ |
chāyāsutaḥ śyāmalāṅgō dhanahartā dhanapradaḥ || 7 ||
krūrakarmavidhātā ca sarvakarmāvarōdhakaḥ |
tuṣṭō ruṣṭaḥ kāmarūpaḥ kāmadō ravinandanaḥ || 8 ||
grahapīḍāharaḥ śāntō nakṣatrēśō grahēśvaraḥ |
sthirāsanaḥ sthiragatirmahākāyō mahābalaḥ || 9 ||
mahāprabhō mahākālaḥ kālātmā kālakālakaḥ |
ādityabhayadātā ca mr̥tyurādityanandanaḥ || 10 ||
śatabhidrukṣadayitā trayōdaśītithipriyaḥ |
tithyātmakastithigaṇō nakṣatragaṇanāyakaḥ || 11 ||
yōgarāśirmuhūrtātmā kartā dinapatiḥ prabhuḥ |
śamīpuṣpapriyaḥ śyāmastrailōkyabhayadāyakaḥ || 12 ||
nīlavāsāḥ kriyāsindhurnīlāñjanacayacchaviḥ |
sarvarōgaharō dēvaḥ siddhō dēvagaṇastutaḥ || 13 ||
aṣṭōttaraśataṁ nāmnāṁ saurēśchāyāsutasya yaḥ |
paṭhēnnityaṁ tasya pīḍā samastā naśyati dhruvam || 14 ||
iti śrībhaviṣyapurāṇē śrī śanaiścara aṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.