Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śanaiścarāya śāntāya sarvābhīṣṭapradāyinē |
śaraṇyāya varēṇyāya sarvēśāya namō namaḥ || 1 ||
saumyāya suravandyāya suralōkavihāriṇē |
sukhāsanōpaviṣṭāya sundarāya namō namaḥ || 2 ||
ghanāya ghanarūpāya ghanābharaṇadhāriṇē |
ghanasāravilēpāya khadyōtāya namō namaḥ || 3 ||
mandāya mandacēṣṭāya mahanīyaguṇātmanē |
martyapāvanapādāya mahēśāya namō namaḥ || 4 ||
chāyāputrāya śarvāya śaratūṇīradhāriṇē |
carasthirasvabhāvāya cañcalāya namō namaḥ || 5 ||
nīlavarṇāya nityāya nīlāñjananibhāya ca |
nīlāmbaravibhūṣāya niścalāya namō namaḥ || 6 ||
vēdyāya vidhirūpāya virōdhādhārabhūmayē |
bhēdāspadasvabhāvāya vajradēhāya tē namaḥ || 7 ||
vairāgyadāya vīrāya vītarōgabhayāya ca |
vipatparamparēśāya viśvavandyāya tē namaḥ || 8 ||
gr̥dhnavāhāya gūḍhāya kūrmāṅgāya kurūpiṇē |
kutsitāya guṇāḍhyāya gōcarāya namō namaḥ || 9 ||
avidyāmūlanāśāya vidyā:’vidyāsvarūpiṇē |
āyuṣyakāraṇāyā:’:’paduddhartrē ca namō namaḥ || 10 ||
viṣṇubhaktāya vaśinē vividhāgamavēdinē |
vidhistutyāya vandyāya virūpākṣāya tē namaḥ || 11 ||
variṣṭhāya gariṣṭhāya vajrāṅkuśadharāya ca |
varadā:’bhayahastāya vāmanāya namō namaḥ || 12 ||
jyēṣṭhāpatnīsamētāya śrēṣṭhāya mitabhāṣiṇē |
kaṣṭaughanāśakaryāya puṣṭidāya namō namaḥ || 13 ||
stutyāya stōtragamyāya bhaktivaśyāya bhānavē |
bhānuputrāya bhavyāya pāvanāya namō namaḥ || 14 ||
dhanurmaṇḍalasaṁsthāya dhanadāya dhanuṣmatē |
tanuprakāśadēhāya tāmasāya namō namaḥ || 15 ||
aśēṣajanavandyāya viśēṣaphaladāyinē |
vaśīkr̥tajanēśāya paśūnāṁ patayē namaḥ || 16 ||
khēcarāya khagēśāya ghananīlāmbarāya ca |
kāṭhinyamānasāyā:’:’ryagaṇastutyāya tē namaḥ || 17 ||
nīlacchatrāya nityāya nirguṇāya guṇātmanē |
nirāmayāya nindyāya vandanīyāya tē namaḥ || 18 ||
dhīrāya divyadēhāya dīnārtiharaṇāya ca |
dainyanāśakarāyā:’:’ryajanagaṇyāya tē namaḥ || 19 ||
krūrāya krūracēṣṭāya kāmakrōdhakarāya ca |
kalatraputraśatrutvakāraṇāya namō namaḥ || 20 ||
paripōṣitabhaktāya parabhītiharāya ca |
bhaktasaṅghamanō:’bhīṣṭaphaladāya namō namaḥ || 21 ||
itthaṁ śanaiścarāyēdaṁ nāmnāmaṣṭōttaraṁ śatam |
pratyahaṁ prajapanmartyō dīrghamāyuravāpnuyāt || 22 ||
iti śrī śani aṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.