Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sahasrāra mahāśūra raṇadhīra girā stutim |
ṣaṭkōṇaripuhr̥dbāṇa santrāṇa karavāṇi tē || 1 ||
yastvattastaptasutanuḥ sō:’tti muktiphalaṁ kila |
nātaptatanurityastaut khyātā vāk tvaṁ mahaujasa || 2 ||
hatavakradviṣaccakra haricakra namō:’stu tē |
prakr̥tighnāsatāṁ vighna tvamabhagnaparākrama || 3 ||
karāgrē bhramaṇaṁ viṣṇōryadā tē cakra jāyatē |
tadā dvidhā:’pi bhramaṇaṁ dr̥śyatē:’ntarbahirdviṣām || 4 ||
varādavadhyadaityaughaśiraḥ khaṇḍanacāturī |
harērāyudha tē dr̥ṣṭā na dr̥ṣṭā yā harāyudhē || 5 ||
avāryavīryasya harēḥ kāryēṣu tvaṁ dhurandharaḥ |
asādhyasādhakō rāṭ tē tvaṁ cāsādhyasya sādhakaḥ || 6 ||
yē vighnakandharāścakra daitēyāstava dhārayā |
ta ēva citramanayaṁstathā:’pyacchinnakandharām || 7 ||
arē tavāgrē nr̥harērariḥ kō:’pi na jīvati |
nēmē tavāgrē kāmādyā nēmē jīvantvahō dviṣaḥ || 8 ||
pavitra pavivat trāhi pavitrīkuru cāśritān |
caraṇa śrīśacaraṇau sthirīkuru manassu naḥ || 9 ||
yastvaṁ durvāsasaḥ pr̥ṣṭhaniṣṭhō dr̥ṣṭō:’khilaiḥ suraiḥ |
astāvayaḥ svabhartāraṁ satvaṁ stāvaya madgirā || 10 ||
bhūsthadurdarśanaṁ sarvaṁ dhikkuruṣva sudarśana |
vāyōḥ sudarśanaṁ sarvasyāyōdhyaṁ kuru tē namaḥ || 11 ||
suṣṭhu darśaya lakṣmīśatattvaṁ sūryāyutaprabha |
dvāraṁ naḥ kuru haryāptyai kr̥tadvāra tvamasyapi || 12 ||
padyāni niravadyāni vādirājābhidhaḥ sudhīḥ |
dvādaśa dvādaśārasya cakrasya stutayē:’kr̥ta || 13 ||
iti śrīvādirājayati kr̥taṁ śrī sahasrāra stutiḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.