Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jaya jaya bhayahārin bhaktacittābjacārin
jaya jaya nayacārin dr̥ptamattārimārin |
jaya jaya jayaśālin pāhi naḥ śūrasiṁha
jaya jaya dayayārdra trāhi naḥ śrīnr̥siṁha || 1 ||
asurasamaradhīrastvaṁ mahātmāsi jiṣṇō
amaravisaravīrastvaṁ parātmāsi viṣṇō |
sadayahr̥daya gōptā tvanna cānyō vimōha
jaya jaya dayayārdra trāhi naḥ śrīnr̥siṁha || 2 ||
kharataranakharāstraṁ svārihatyai vidhatsē
parataravarahastaṁ svāvanāyaiva dhatsē |
bhavabhayabhayakartā kō:’parāstārkṣyavāha
jaya jaya dayayārdra trāhi naḥ śrīnr̥siṁha || 3 ||
asurakulabalāriḥ svēṣṭacētastamō:’riḥ
sakalakhalabalāristvaṁ svabhaktārivairī |
tvadita sa inadr̥k satpakṣapātī na cēha
jaya jaya dayayārdra trāhi naḥ śrīnr̥siṁha || 4 ||
sakalasurabalāriḥ prāṇimātrāpakārī
tava bhajakavarārirdharmavidhvaṁsakārī |
suravaravaradr̥ptaḥ sō:’pyaristē hatō ha
jaya jaya dayayārdra trāhi naḥ śrīnr̥siṁha || 5 ||
dahanādahahābdhipātanā-
-dgaradānādbhr̥gupātanādapi |
nijabhakta ihāvitō yathā
narasiṁhāpi sadāva nastathā || 6 ||
nijabhr̥tyavibhāṣitaṁ mitaṁ
khalu kartuṁ tvamr̥taṁ dayākara |
prakaṭīkr̥tamidhmamadhyatō
nijarūpaṁ narasiṁha dhīśvara || 7 ||
nārādhanaṁ na havanaṁ na tapō japō vā
tīrthaṁ vrataṁ na ca kr̥taṁ śravaṇādi nō vā |
sēvā kuṭumbabharaṇāya kr̥tādidīnā
dīnārtihan naraharē:’ghaharē ha nō:’va || 8 ||
iti śrīmatparamahaṁsa parivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ śrī narasiṁha stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.