Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pārvatyuvāca |
mantrāṇāṁ paramaṁ mantraṁ guhyānāṁ guhyamēva ca |
brūhi mē nārasiṁhasya tattvaṁ mantrasya durlabham ||
śaṅkara uvāca |
vr̥ttōtphullaviśālākṣaṁ vipakṣakṣayadīkṣitam |
ninādatrastaviśvāṇḍaṁ viṣṇumugraṁ namāmyaham || 1 ||
sarvairavadhyatāṁ prāptaṁ sabalaughaṁ ditēḥ sutam |
nakhāgraiḥ śakalīcakrē yastaṁ vīraṁ namāmyaham || 2 ||
padāvaṣṭabdhapātālaṁ mūrdhā:’:’viṣṭatriviṣṭapam |
bhujapraviṣṭāṣṭadiśaṁ mahāviṣṇuṁ namāmyaham || 3 ||
jyōtīṁṣyarkēndunakṣatrajvalanādīnyanukramāt |
jvalanti tējasā yasya taṁ jvalantaṁ namāmyaham || 4 ||
sarvēndriyairapi vinā sarvaṁ sarvatra sarvadā |
yō jānāti namāmyādyaṁ tamahaṁ sarvatōmukham || 5 ||
naravat siṁhavaccaiva yasya rūpaṁ mahātmanaḥ |
mahāsaṭaṁ mahādaṁṣṭraṁ taṁ nr̥siṁhaṁ namāmyaham || 6 ||
yannāmasmaraṇādbhītāḥ bhūtavētālarākṣasāḥ |
rōgādyāśca praṇaśyanti bhīṣaṇaṁ taṁ namāmyaham || 7 ||
sarvē:’pi yaṁ samāśritya sakalaṁ bhadramaśnutē |
śriyā ca bhadrayā juṣṭō yastaṁ bhadraṁ namāmyaham || 8 ||
sākṣāt svakālē samprāptaṁ mr̥tyuṁ śatrugaṇānvitam |
bhaktānāṁ nāśayēdyastu mr̥tyumr̥tyuṁ namāmyaham || 9 ||
namaskārātmakaṁ yasmai vidhāyātmanivēdanam |
tyaktaduḥkhō:’khilān kāmānaśnantaṁ taṁ namāmyaham || 10 ||
dāsabhūtāḥ svataḥ sarvē hyātmānaḥ paramātmanaḥ |
atō:’hamapi tē dāsaḥ iti matvā namāmyaham || 11 ||
śaṅkarēṇādarāt prōktaṁ padānāṁ tattvamuttamam |
trisandhyaṁ yaḥ paṭhēttasya śrīvidyā:’:’yuśca vardhatē || 12 ||
iti śrīśaṅkarakr̥ta śrī nr̥siṁha mantrarājapada stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.