Site icon Stotra Nidhi

Sri Mukambika Stotram – śrī mūkāmbikā stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

mūlāmbhōruhamadhyakōṇavilasadbandhūkarāgōjjvalāṁ
jvālājālajitēndukāntilaharīmānandasandāyinīṁ |
ēlālalitanīlakuntaladharāṁ nīlōtpalābhāmśukāṁ
kōlūrādrinivāsinīṁ bhagavatīṁ dhyāyāmi mūkāmbikām || 1 ||

bālādityanibhānanāṁ trinayanāṁ bālēndunā bhūṣitāṁ
nīlākārasukēśinīṁ sulalitāṁ nityānnadānapriyāṁ |
śaṅkhaṁ cakra varābhayāṁ ca dadhatīṁ sārasvatārthapradāṁ
tāṁ bālāṁ tripurāṁ śivēnasahitāṁ dhyāyāmi mūkāmbikām || 2 ||

madhyāhnārkasahasrakōṭisadr̥śāṁ māyāndhakāracchidāṁ
madhyāntādivivarjitāṁ madakarīṁ mārēṇa saṁsēvitāṁ |
śūlampāśakapālapustakadharāṁ śuddhārthavijñānadāṁ
tāṁ bālāṁ tripurāṁ śivēnasahitāṁ dhyāyāmi mūkāmbikām || 3 ||

sandhyārāgasamā:’nanāṁ trinayanāṁ sanmānasaiḥ pūjitāṁ
cakrākṣābhaya kampi śōbhitakarāṁ prālambavēṇīyutāṁ |
īṣatphullasukētakīdalalasatsabhyārcitāṅghridvayāṁ
tāṁ bālāṁ tripurāṁ śivēnasahitāṁ dhyāyāmi mūkāmbikām || 4 ||

candrādityasamānakuṇḍaladharāṁ candrārkakōṭiprabhāṁ
candrārkāgnivilōcanāṁ śaśimukhīmindrādisaṁsēvitāṁ |
mantrādyantasutantrayāgabhajitāṁ cintākuladhvaṁsinīṁ
mandārādivanēsthitāṁ maṇimayīṁ dhyāyāmi mūkāmbikām || 5 ||

kalyāṇīṁ kamalēkṣaṇāṁ varanidhiṁ vandārucintāmaṇiṁ
kalẏāṇācalasaṁsthitāṁ ghanakr̥pāṁ māyāṁ mahāvaiṣṇavīṁ |
kalyāṁ kambusudarśanāṁ bhayaharāṁ śambhupriyāṁ kāmadāṁ
kalyāṇīṁ tripurāṁ śivēnasahitāṁ dhyāyāmi mūkāmbikām || 6 ||

kālāmbhōdharakuntalāñcitamukhāṁ karpūravīṭīyutāṁ
karṇālambitahēmakuṇḍaladharāṁ māṇikyakāñcīdharāṁ |
kaivalyaikaparāyaṇāṁ kalimalapradhvaṁsinīṁ kāmadāṁ
kalyāṇīṁ tripurāṁ śivēnasahitāṁ dhyāyāmi mūkāmbikām || 7 ||

nānākāntivicitravastrasahitāṁ nānāvidhairbhūṣitāṁ
nānāpuṣpasugandhamālyasahitāṁ nānājanaissēvitāṁ |
nānāvēdapurāṇaśāstravinutāṁ nānākavitvapradāṁ
nānārūpadharāṁ mahēśamahiṣīṁ dhyāyāmi mūkāmbikām || 8 ||

rākātārakanāyakōjjvalamukhīṁ śrīkāmakāmyapradāṁ
śōkāraṇyadhanañjayapratinibhāṁ kōpāṭavīcandrikāṁ |
śrīkāntādisurārcitāṁ striyamimāṁ lōkāvalīnāśinīṁ
lōkānandakarīṁ namāmi śirasā dhyāyāmi mūkāmbikām || 9 ||

kāñcīkiṅkiṇikaṅkaṇāṅgadadharāṁ mañjīrahārōjjvalāṁ
cañcatkāñcanasatkirīṭaghaṭitāṁ graivēyabhūṣōjjvalāṁ |
kiñcintkāñcanakañcukē maṇimayē padmāsanē saṁsthitāṁ
pañcāsyāñcitacañcarīṁ bhagavatīṁ dhyāyāmi mūkāmbikām || 10 ||

sauvarṇāmbujamadhyakāntinayanāṁ saudāminīsannibhāṁ
śaṅkhaṁ cakravarābhayāni dadhatīmindōḥ kalāṁ bibhratīṁ |
graivēyāṅgadahārakuṇḍaladharāmākhaṇḍalādistutāṁ
māyāvindhyanivāsinīṁ bhagavatīṁ dhyāyāmi mūkāmbikām || 11 ||

śrīmannīpavanē surairmunigaṇairapsarōbhiśca sēvyāṁ
mandārādi samastadēvatarubhissamśōbhamānāṁ śivāṁ |
sauvarṇāmbujadhāriṇīṁ trinayanāṁ ēkādikāmēśvarīṁ
mūkāmbāṁ sakalēṣṭasiddhiphaladāṁ vandē parāṁ dēvatām || 12 ||

iti śrī mūkāmbā stōtraṁ


See more dēvī stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments