Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nandikēśvara uvāca |
kailāsasyōttarē śr̥ṅgē śuddhasphaṭikasannibhē |
tamōguṇavihīnē tu jarāmr̥tyuvivarjitē || 1 ||
sarvatīrthāspadādhārē sarvajñānakr̥tālayē |
kr̥tāñjalipuṭō brahmā dhyānāsīnaṁ sadāśivam || 2 ||
papraccha praṇatō bhūtvā jānubhyāmavaniṁ gataḥ |
sarvārthasampadādhārō brahmā lōkapitāmahaḥ || 3 ||
brahmōvāca |
kēnōpāyēna dēvēśa cirāyurlōmaśō:’bhavat |
tanmē brūhi mahēśāna lōkānāṁ hitakāmyayā || 4 ||
śrīsadāśiva uvāca |
śr̥ṇu brahman pravakṣyāmi cirāyurmunisattamaḥ |
sañjātō karmaṇā yēna vyādhimr̥tyuvivarjitaḥ || 5 ||
tasminnēkārṇavē ghōrē salilaughapariplutē |
kr̥tāntabhayanāśāya stutō mr̥tyuñjayaḥ śivaḥ || 6 ||
tasya saṅkīrtanānnityaṁ martyō mr̥tyuvivarjitaḥ |
tvamēva kīrtayan brahman mr̥tyuṁ jētuṁ na saṁśayaḥ || 7 ||
lōmaśa uvāca |
dēvādhidēva dēvēśa sarvaprāṇabhr̥tāṁ vara |
prāṇināmapi nāthastvaṁ mr̥tyuñjaya namō:’stu tē || 8 ||
dēhināṁ jīvabhūtō:’si jīvō jīvasya kāraṇam |
jagatāṁ rakṣakastvaṁ vai mr̥tyuñjaya namō:’stu tē || 9 ||
hēmādriśikharākāra sudhāvīcimanōhara |
puṇḍarīka paraṁ jyōtirmutyuñjaya namō:’stu tē || 10 ||
dhyānādhāra mahājñāna sarvajñānaikakāraṇa |
paritrātāsi lōkānāṁ mr̥tyuñjaya namō:’stu tē || 11 ||
nihatā yēna kālēna sadēvāsuramānuṣāḥ |
gandharvāpsarasaścaiva siddhavidyādharāstathā || 12 ||
sādhyāśca vasavō rudrāstathāśvinisutāvubhau |
marutaśca diśō nāgāḥ sthāvarā jaṅgamāstathā || 13 ||
anaṅgēna manōjēna puṣpacāpēna kēvalam |
jitaḥ sō:’pi tvayā dhyānānmr̥tyuñjaya namō:’stu tē || 14 ||
yē dhyāyanti parāṁ mūrtiṁ pūjayantyamarādhipa |
na tē mr̥tyuvaśaṁ yānti mr̥tyuñjaya namō:’stu tē || 15 ||
tvamōṅkārō:’si vēdānāṁ dēvānāṁ ca sadāśivaḥ |
ādhāraśaktiḥ śaktīnāṁ mr̥tyuñjaya namō:’stu tē || 16 ||
sthāvarē jaṅgamē vāpi yāvattiṣṭhati mēdinī |
jīvatvityāha lōkō:’yaṁ mr̥tyuñjaya namō:’stu tē || 17 ||
sōmasūryāgnimadhyastha vyōmavyāpin sadāśivaḥ |
kālatraya mahākāla mr̥tyuñjaya namō:’stu tē || 18 ||
prabuddhē cāprabuddhē ca tvamēva sr̥jasē jagat |
sr̥ṣṭirūpēṇa dēvēśa mr̥tyuñjaya namō:’stu tē || 19 ||
vyōmni tvaṁ vyōmarūpō:’si tējaḥ sarvatra tējasi |
prāṇināṁ jñānarūpō:’si mr̥tyuñjaya namō:’stu tē || 20 ||
jagajjīvō jagatprāṇaḥ sraṣṭā tvaṁ jagataḥ prabhuḥ |
kāraṇaṁ sarvatīrthānāṁ mr̥tyuñjaya namō:’stu tē || 21 ||
nētā tvamindriyāṇāṁ ca sarvajñānaprabōdhakaḥ |
sāṅkhyayōgaśca haṁsaśca mr̥tyuñjaya namō:’stu tē || 22 ||
rūpātītaḥ surūpaśca piṇḍasthā padamēva ca |
caturyugakalādhāra mr̥tyuñjaya namō:’stu tē || 23 ||
rēcakē vahnirūpō:’si sōmarūpō:’si pūrakē |
kumbhakē śivarūpō:’si mr̥tyuñjaya namō:’stu tē || 24 ||
kṣayaṁ karō:’si pāpānāṁ puṇyānāmapi vardhasam |
hētustvaṁ śrēyasāṁ nityaṁ mr̥tyuñjaya namō:’stu tē || 25 ||
sarvamāyākalātīta sarvēndriyaparāvara |
sarvēndriyakalādhīśa mr̥tyuñjaya namō:’stu tē || 26 ||
rūpaṁ gandhō rasaḥ sparśaḥ śabdaḥ saṁskāra ēva ca |
tvattaḥ prakāśa ētēṣāṁ mr̥tyuñjaya namō:’stu tē || 27 ||
caturvidhānāṁ sr̥ṣṭīnāṁ hētustvaṁ kāraṇēśvara |
bhāvābhāvaparicchinna mr̥tyuñjaya namō:’stu tē || 28 ||
tvamēkō niṣkalō lōkē sakalaṁ bhuvanatrayam |
atisūkṣmātirūpastvaṁ mr̥tyuñjaya namō:’stu tē || 29 ||
tvaṁ prabōdhastvamādhārastvadbījaṁ bhuvanatrayam |
sattvaṁ rajastamastvaṁ hi mr̥tyuñjaya namō:’stu tē || 30 ||
tvaṁ sōmastvaṁ dinēśaśca tvamātmā prakr̥tēḥ paraḥ |
aṣṭatriṁśatkalānātha mr̥tyuñjaya namō:’stu tē || 31 ||
sarvēndriyāṇāmādhāraḥ sarvabhūtagaṇāśrayaḥ |
sarvajñānamayānanta mr̥tyuñjaya namō:’stu tē || 32 ||
tvamātmā sarvabhūtānāṁ guṇānāṁ tvamadhīśvaraḥ |
sarvānandamayādhāra mr̥tyuñjaya namō:’stu tē || 33 ||
tvaṁ yajñaḥ sarvayajñānāṁ tvaṁ buddhirbōdhalakṣaṇā |
śabdabrahma tvamōṅkārō mr̥tyuñjaya namō:’stu tē || 34 ||
śrīsadāśiva uvāca |
ēvaṁ saṅkīrtayēdyastu śucistadgatamānasaḥ |
bhaktyā śr̥ṇōti yō brahman na sa mr̥tyuvaśō bhavēt || 35 ||
na ca mr̥tyubhayaṁ tasya prāptakālaṁ ca laṅghayēt |
apamr̥tyubhayaṁ tasya praṇaśyati na saṁśayaḥ || 36 ||
vyādhayō nōpapadyantē nōpasargabhayaṁ bhavēt |
pratyāsannāntarē kālē śataikāvartanē kr̥tē || 37 ||
mr̥tyurna jāyatē tasya rōgānmuñcati niścitam |
pañcamyāṁ vā daśamyāṁ vā paurṇamāsyāmathāpi vā || 38 ||
śatamāvartayēdyastu śatavarṣaṁ sa jīvati |
tējasvī balasampannō labhatē śriyamuttamām || 39 ||
trividhaṁ nāśayētpāpaṁ manōvākkāyasambhavam |
abhicārāṇi karmāṇi karmāṇyātharvaṇāni ca |
kṣīyantē nātra sandēhō duḥsvapnaṁ ca vinaśyati || 40 ||
idaṁ rahasyaṁ paramaṁ dēvadēvasya śūlinaḥ |
duḥkhapraṇāśanaṁ puṇyaṁ sarvavighnavināśanam || 41 ||
iti śrīśivabrahmasaṁvādē śrīmr̥tyuñjaya stōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.