Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
īśvara uvāca |
ārādhya mātaścaraṇāmbujē tē
brahmādayō vistr̥takīrtimāpuḥ |
anyē paraṁ vā vibhavaṁ munīndrāḥ
parāṁ śriyaṁ bhaktibharēṇa cānyē || 1
namāmi dēvīṁ navacandramaulē-
-rmātaṅginīṁ candrakalāvataṁsām |
āmnāyaprāptipratipāditārthaṁ
prabōdhayantīṁ priyamādarēṇa || 2 ||
vinamradēvāsuramauliratnai-
-rnīrājitaṁ tē caraṇāravindam |
bhajanti yē dēvi mahīpatīnāṁ
vrajanti tē sampadamādarēṇa || 3 ||
kr̥tārthayantīṁ padavīṁ padābhyā-
-māsphālayantīṁ kr̥tavallakīṁ tām |
mātaṅginīṁ saddhr̥dayāṁ dhinōmi
līlāṁśukāṁ śuddhanitambabimbām || 4 ||
tālīdalēnārpitakarṇabhūṣāṁ
mādhvīmadōdghūrṇitanētrapadmām |
ghanastanīṁ śambhuvadhūṁ namāmi
taṭillatākāntimanarghyabhūṣām || 5 ||
cirēṇa lakṣyaṁ navalōmarājyā
smarāmi bhaktyā jagatāmadhīśē |
valitrayāḍhyaṁ tama madhyamamba
nīlōtpalāṁśuśriyamāvahantyāḥ || 6 ||
kāntyā kaṭākṣaiḥ kamalākarāṇāṁ
kadambamālāñcitakēśapāśam |
mātaṅgakanyāṁ hr̥di bhāvayāmi
dhyāyēyamāraktakapōlabimbam || 7 ||
bimbādharanyastalalāmavaśya-
-mālīlalīlālakamāyatākṣam |
mandasmitaṁ tē vadanaṁ mahēśi
stutyānayā śaṅkaradharmapatnīm || 8 ||
mātaṅginīṁ vāgadhidēvatāṁ tāṁ
stuvanti yē bhaktiyutā manuṣyāḥ |
parāṁ śriyaṁ nityamupāśrayanti
paratra kailāsatalē vasanti || 9 ||
udyadbhānumarīcivīcivilasadvāsō vasānāṁ parāṁ
gaurīṁ saṅgatipānakarparakarāmānandakandōdbhavām |
guñjāhāracaladvihārahr̥dayāmāpīnatuṅgastanīṁ
mattasmēramukhīṁ namāmi sumukhīṁ śāvāsanāsēduṣīm || 10 ||
iti śrīrudrayāmalē mātaṅgī stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.