Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
agastya uvāca |
hayagrīva dayāsindhō bhagavan śiṣyavatsala |
tvattaḥ śrutamaśēṣēṇa śrōtavyaṁ yadyadasti tat || 1 ||
rahasyanāmasāhasramapi tvattaḥ śrutaṁ mayā |
itaḥ paraṁ mē nāstyēva śrōtavyamiti niścayaḥ || 2 ||
tathāpi mama cittasya paryāptirnaiva jāyatē |
kārtsnyārthaḥ prāpya ityēva śōcayiṣyāmyahaṁ prabhō || 3 ||
kimidaṁ kāraṇaṁ brūhi jñātavyāṁśō:’sti vā punaḥ |
asti cēnmama tadbrūhi brūhītyuktā praṇamya tam || 4 ||
sūta uvāca |
samālalambē tatpādayugalaṁ kalaśōdbhavaḥ |
hayānanō bhītabhītaḥ kimidaṁ kimidaṁ tviti || 5 ||
muñca muñcēti taṁ cōktvā cintākrāntō babhūva saḥ |
ciraṁ vicārya niścinvanvaktavyaṁ na mayētyasau || 6 ||
tūṣṇīṁ sthitaḥ smarannājñāṁ lalitāmbākr̥tāṁ purā |
praṇamya vipraḥ sa munistatpādāvatyajansthitaḥ || 7 ||
varṣatrayāvadhi tathā guruśiṣyau tathā sthitau |
tacchr̥ṇvantaśca paśyantaḥ sarvē lōkāḥ suvismitāḥ || 8 ||
tataḥ śrīlalitādēvī kāmēśvarasamanvitā |
prādurbhūya hayagrīvaṁ rahasyēvamacōdayat || 9 ||
śrīdēvyuvāca |
aśvānanāvayōḥ prītiḥ śāstraviśvāsini tvayi |
rājyaṁ dēyaṁ śirō dēyaṁ na dēyā ṣōḍaśākṣarī || 10 ||
svamātr̥jāravadgōpyā vidyaiṣētyāgamā jaguḥ |
tatō:’tigōpanīyā mē sarvapūrtikarī stutiḥ || 11 ||
mayā kāmēśvarēṇāpi kr̥tā saṅgōpitā bhr̥śam |
madājñayā vacōdēvyaścakrurnāmasahasrakam || 12 ||
āvābhyāṁ kathitā mukhyā sarvapūrtikarī stutiḥ |
sarvakriyāṇāṁ vaikalyapūrtiryajjapatō bhavēt || 13 ||
sarvapūrtikaraṁ tasmādidaṁ nāma kr̥taṁ mayā |
tadbrūhi tvamagastyāya pātramēva na saṁśayaḥ || 14 ||
patnyasya lōpāmudrākhyā māmupāstē:’tibhaktitaḥ |
ayaṁ ca nitarāṁ bhaktastasmādasya vadasva tat || 15 ||
amuñcamānastvatpādau varṣatrayamasau sthitaḥ |
ētajjñātumatō bhaktyā hīdamēva nidarśanam || 16 ||
cittaparyāptirētasya nānyathā sambhaviṣyati |
sarvapūrtikaraṁ tasmādanujñātō mayā vada || 17 ||
sūta uvāca |
ityuktvā:’ntaradhādambā kāmēśvarasamanvitā |
athōtthāpya hayagrīvaḥ pāṇibhyāṁ kumbhasambhavam || 18 ||
saṁsthāpya nikaṭē vācamuvāca bhr̥śavismitaḥ |
hayagrīva uvāca |
kr̥tārthō:’si kr̥tārthō:’si kr̥tārthō:’si ghaṭōdbhava || 19 ||
tvatsamō lalitābhaktō nāsti nāsti jagattrayē |
yēnāgastya svayaṁ dēvī tava vaktavyamanvaśāt || 20 ||
sacchiṣyēṇa tvayā cāhaṁ dr̥ṣṭavānasmi tāṁ śivām |
yatantē darśanārthāya brahmaviṣṇvīśapūrvakāḥ || 21 ||
ataḥ paraṁ tē vakṣyāmi sarvapūrtikaraṁ stavam |
yasya smaraṇamātrēṇa paryāptistē bhavēddhr̥di || 22 ||
rahasyanāmasāhasrādapi guhyatamaṁ munē |
āvaśyakaṁ tatō:’pyētallalitāṁ samupāsitum || 23 ||
tadahaṁ sampravakṣyāmi lalitāmbānuśāsanāt |
śrīmatpañcadaśākṣaryāḥ kādivarṇakramānmunē || 24 ||
pr̥thagviṁśatināmāni kathitāni ghaṭōdbhava |
āhatya nāmnāṁ triśatī sarvasampūrtikāriṇī || 25 ||
rahasyātirahasyaiṣā gōpanīyā prayatnataḥ |
tāṁ śr̥ṇuṣva mahābhāga sāvadhānēna cētasā || 26 ||
kēvalaṁ nāmabuddhistē na kāryā tēṣu kumbhaja |
mantrātmakatvamētēṣāṁ nāmnāṁ nāmātmatāpi ca || 27 ||
tasmādēkāgramanasā śrōtavyaṁ ca tvayā sadā |
sūta uvāca |
ityuktvā taṁ hayagrīvaḥ prōcē nāmaśatatrayam || 28 ||
See more śrī lalitā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.