Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tvāmatīndriyamavyaktamakṣaraṁ nirguṇaṁ vibhum |
dhyānāsādhyaṁ ca sarvēṣāṁ paramātmānamīśvaram || 1 ||
svēcchāmayaṁ sarvarūpaṁ svēcchārūpadharaṁ param |
nirliptaṁ paramaṁ brahma bījarūpaṁ sanātanam || 2 ||
sthūlāt sthūlataraṁ prāptamatisūkṣmamadarśanam |
sthitaṁ sarvaśarīrēṣu sākṣirūpamadr̥śyakam || 3 ||
śarīravantaṁ saguṇamaśarīraṁ guṇōtkaram |
prakr̥tēḥ prakr̥tīśaṁ ca prākr̥taṁ prakr̥tēḥ param || 4 ||
sarvēśaṁ sarvarūpaṁ ca sarvāntakaramavyayam |
sarvādhāraṁ nirādhāraṁ nirvyūhaṁ staumi kiṁ vibhum || 5 ||
anantaḥ stavanē:’śaktō:’śaktā dēvī sarasvatī |
yaṁ vā stōtumaśaktaśca pañcavaktraḥ ṣaḍānanaḥ || 6 ||
caturmukhō vēdakartā yaṁ stōtumakṣamaḥ sadā |
gaṇēśō na samarthaśca yōgīndrāṇāṁ gurōrguruḥ || 7 ||
r̥ṣayō dēvatāścaiva munīndramanumānavāḥ |
svapnē tēṣāmadr̥śyaṁ ca tvāmēvaṁ kiṁ stuvanti tē || 8 ||
śrutayaḥ stavanē:’śaktāḥ kiṁ stuvanti vipaścitaḥ |
vihāyaivaṁ śarīraṁ ca bālō bhavitumarhasi || 9 ||
vasudēvakr̥taṁ stōtraṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
bhaktiṁ dāsyamavāpnōti śrīkr̥ṣṇacaraṇāmbujē || 10 ||
viśiṣṭaputraṁ labhatē haridāsaṁ guṇānvitam |
saṅkaṭaṁ nistarēttūrṇaṁ śatrubhītēḥ pramucyatē || 11 ||
iti śrībrahmavaivartamahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē saptamō:’dhyāyē vasudēvakr̥ta śrī kr̥ṣṇa stōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.