Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śr̥ṅgakṣmābhr̥nnivāsē śukamukhamunibhiḥ sēvyamānāṅghripadmē
svāṅgacchāyāvidhūtāmr̥takarasurarāḍvāhanē vāksavitri |
śambhuśrīnāthamukhyāmaravaranikarairmōdataḥ pūjyamānē
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 1 ||
kalyādau pārvatīśaḥ pravarasuragaṇaprārthitaḥ śrautavartma
prābalyaṁ nētukāmō yativaravapuṣāgatya yāṁ śr̥ṅgaśailē |
saṁsthāpyārcāṁ pracakrē bahuvidhanutibhiḥ sā tvamindvardhacūḍā
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 2 ||
pāpaughaṁ dhvaṁsayitvā bahujaniracitaṁ kiṁ ca puṇyālimārā-
-tsampādyāstikyabuddhiṁ śrutiguruvacanēṣvādaraṁ bhaktidārḍhyam |
dēvācāryadvijādiṣvapi manunivahē tāvakīnē nitāntaṁ
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 3 ||
vidyāmudrākṣamālāmr̥taghaṭavilasatpāṇipāthōjajālē
vidyādānapravīṇē jaḍabadhiramukhēbhyō:’pi śīghraṁ natēbhyaḥ |
kāmādīnāntarānmatsahajaripuvarāndēvi nirmūlya vēgāt
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 4 ||
karmasvātmōcitēṣu sthirataradhiṣaṇāṁ dēhadārḍhyaṁ tadarthaṁ
dīrghaṁ cāyuryaśaśca tribhuvanaviditaṁ pāpamārgādviraktim |
satsaṅgaṁ satkathāyāḥ śravaṇamapi sadā dēvi datvā kr̥pābdhē
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 5 ||
mātastvatpādapadmaṁ na vividhakusumaiḥ pūjitaṁ jātu bhaktyā
gātuṁ naivāhamīśē jaḍamatiralasastvadguṇāndivyapadyaiḥ |
mūkē sēvāvihīnē:’pyanupamakaruṇāmarbhakē:’mbēva kr̥tvā
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 6 ||
śāntyādyāḥ sampadō vitara śubhakarīrnityatadbhinnabōdhaṁ
vairāgyaṁ mōkṣavāñchāmapi laghu kalaya śrīśivāsēvyamānē |
vidyātīrthādiyōgipravarakarasarōjātasampūjitāṅghrē
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 7 ||
saccidrūpātmanō mē śrutimanananididhyāsanānyāśu mātaḥ
sampādya svāntamētadruciyutamaniśaṁ nirvikalpē samādhau |
tuṅgātīrāṅkarājadvaragr̥havilasaccakrarājāsanasthē
vidyāṁ śuddhāṁ ca buddhiṁ kamalajadayitē satvaraṁ dēhi mahyam || 8 ||
iti śr̥ṅgēri śrījagadguru śrīsaccidānandaśivābhinavanr̥siṁhabhāratīsvāmi viracitaṁ śrīkamalajadayitāṣṭakaṁ sampūrṇam |
See more śrī sarasvatī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.