Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jaya kāmēśi cāmuṇḍē jaya bhūtāpahāriṇi |
jaya sarvagatē dēvi kāmēśvari namō:’stu tē || 1 ||
viśvamūrtē śubhē śuddhē virūpākṣi trilōcanē |
bhīmarūpē śivē vidyē kāmēśvari namō:’stu tē || 2 ||
mālājayē jayē jambhē bhūtākṣi kṣubhitē:’kṣayē |
mahāmāyē mahēśāni kāmēśvari namō:’stu tē || 3 ||
bhīmākṣi bhīṣaṇē dēvi sarvabhūtakṣayaṅkari |
kāli ca vikarāli ca kāmēśvari namō:’stu tē || 3 ||
kāli karālavikrāntē kāmēśvari harapriyē |
sarvaśāstrasārabhūtē kāmēśvari namō:’stu tē || 4 ||
kāmarūpapradīpē ca nīlakūṭanivāsini |
niśumbhaśumbhamathani kāmēśvari namō:’stu tē || 5 ||
kāmākhyē kāmarūpasthē kāmēśvari haripriyē |
kāmanāṁ dēhi mē nityaṁ kāmēśvari namō:’stu tē || 6 ||
vapānāḍhyamahāvaktrē tathā tribhuvanēśvari |
mahiṣāsuravadhē dēvi kāmēśvari namō:’stu tē || 7 ||
chāgatuṣṭē mahābhīmē kāmākhyē suravanditē |
jaya kāmapradē tuṣṭē kāmēśvari namō:’stu tē || 8 ||
bhraṣṭarājyō yadā rājā navamyāṁ niyataḥ śuciḥ |
aṣṭamyāṁ ca caturdaśyāmupavāsī narōttamaḥ || 9 ||
saṁvatsarēṇa labhatē rājyaṁ niṣkaṇṭakaṁ punaḥ |
ya idaṁ śr̥ṇuyādbhaktyā tava dēvi samudbhavam |
sarvapāpavinirmuktaḥ paraṁ nirvāṇamr̥cchati || 10 ||
śrīkāmarūpēśvari bhāskaraprabhē
prakāśitāmbhōjanibhāyatānanē |
surārirakṣaḥstutipātanōtsukē
trayīmayē dēvanutē namāmi || 11 ||
sitāsitē raktapiśaṅgavigrahē
rūpāṇi yasyāḥ pratibhānti tāni |
vikārarūpā ca vikalpitāni
śubhāśubhānāmapi tāṁ namāmi || 12 ||
kāmarūpasamudbhūtē kāmapīṭhāvataṁsakē |
viśvādhārē mahāmāyē kāmēśvari namō:’stu tē || 13 ||
avyaktavigrahē śāntē santatē kāmarūpiṇi |
kālagamyē parē śāntē kāmēśvari namō:’stu tē || 14 ||
yā suṣumnāntarālasthā cintyatē jyōtirūpiṇī |
praṇatō:’smi parāṁ vīrāṁ kāmēśvari namō:’stu tē || 15 ||
daṁṣṭrākarālavadanē muṇḍamālōpaśōbhitē |
sarvataḥ sarvagē dēvi kāmēśvari namō:’stu tē || 16 ||
cāmuṇḍē ca mahākāli kāli kapālahāriṇī |
pāśahastē daṇḍahastē kāmēśvari namō:’stu tē || 17 ||
cāmuṇḍē kulamālāsyē tīkṣṇadaṁṣṭrē mahābalē |
śavayānasthitē dēvi kāmēśvari namō:’stu tē || 18 ||
iti śrī kāmākhyā stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.