Site icon Stotra Nidhi

Sri Hari Nama Mala Stotram – śrī hari nāmamālā stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

gōvindaṁ gōkulānandaṁ gōpālaṁ gōpivallabham |
gōvardhanōddharaṁ dhīraṁ taṁ vandē gōmatīpriyam || 1 ||

nārāyaṇaṁ nirākāraṁ naravīraṁ narōttamam |
nr̥siṁhaṁ nāganāthaṁ ca taṁ vandē narakāntakam || 2 ||

pītāmbaraṁ padmanābhaṁ padmākṣaṁ puruṣōttamam |
pavitraṁ paramānandaṁ taṁ vandē paramēśvaram || 3 ||

rāghavaṁ rāmacandraṁ ca rāvaṇāriṁ ramāpatim |
rājīvalōcanaṁ rāmaṁ taṁ vandē raghunandanam || 4 ||

vāmanaṁ viśvarūpaṁ ca vāsudēvaṁ ca viṭhṭhalam |
viśvēśvaraṁ vibhuṁ vyāsaṁ taṁ vandē vēdavallabham || 5 ||

dāmōdaraṁ divyasiṁhaṁ dayāluṁ dīnanāyakam |
daityāriṁ dēvadēvēśaṁ taṁ vandē dēvakīsutam || 6 ||

murāriṁ mādhavaṁ matsyaṁ mukundaṁ muṣṭimardanam |
muñjakēśaṁ mahābāhuṁ taṁ vandē madhusūdanam || 7 ||

kēśavaṁ kamalākāntaṁ kāmēśaṁ kaustubhapriyam |
kaumōdakīdharaṁ kr̥ṣṇaṁ taṁ vandē kauravāntakam || 8 ||

bhūdharaṁ bhuvanānandaṁ bhūtēśaṁ bhūtanāyakam |
bhāvanaikaṁ bhujaṅgēśaṁ taṁ vandē bhavanāśanam || 9 ||

janārdanaṁ jagannāthaṁ jagajjāḍyavināśakam |
jāmadagnyaṁ paraṁ jyōtistaṁ vandē jalaśāyinam || 10 ||

caturbhujaṁ cidānandaṁ mallacāṇūramardanam |
carācaraguruṁ dēvaṁ taṁ vandē cakrapāṇinam || 11 ||

śriyaḥkaraṁ śriyōnāthaṁ śrīdharaṁ śrīvarapradam |
śrīvatsaladharaṁ saumyaṁ taṁ vandē śrīsurēśvaram || 12 ||

yōgīśvaraṁ yajñapatiṁ yaśōdānandadāyakam |
yamunājalakallōlaṁ taṁ vandē yadunāyakam || 13 ||

sālagrāmaśilāśuddhaṁ śaṅkhacakrōpaśōbhitam |
surāsuraiḥ sadā sēvyaṁ taṁ vandē sādhuvallabham || 14 ||

trivikramaṁ tapōmūrtiṁ trividhāghaughanāśanam |
tristhalaṁ tīrtharājēndraṁ taṁ vandē tulasīpriyam || 15 ||

anantamādipuruṣamacyutaṁ ca varapradam |
ānandaṁ ca sadānandaṁ taṁ vandē cāghanāśanam || 16 ||

līlayā dhr̥tabhūbhāraṁ lōkasattvaikavanditam |
lōkēśvaraṁ ca śrīkāntaṁ taṁ vandē lakṣmaṇapriyam || 17 ||

hariṁ ca hariṇākṣaṁ ca harināthaṁ harapriyam |
halāyudhasahāyaṁ ca taṁ vandē hanumatpriyam || 18 ||

harināmakr̥tā mālā pavitrā pāpanāśinī |
balirājēndrēṇa cōktā kaṇṭhē dhāryā prayatnataḥ ||

iti balirājēndrēṇōktaṁ śrī hari nāmamālā stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments