Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gōvindaṁ gōkulānandaṁ gōpālaṁ gōpivallabham |
gōvardhanōddharaṁ dhīraṁ taṁ vandē gōmatīpriyam || 1 ||
nārāyaṇaṁ nirākāraṁ naravīraṁ narōttamam |
nr̥siṁhaṁ nāganāthaṁ ca taṁ vandē narakāntakam || 2 ||
pītāmbaraṁ padmanābhaṁ padmākṣaṁ puruṣōttamam |
pavitraṁ paramānandaṁ taṁ vandē paramēśvaram || 3 ||
rāghavaṁ rāmacandraṁ ca rāvaṇāriṁ ramāpatim |
rājīvalōcanaṁ rāmaṁ taṁ vandē raghunandanam || 4 ||
vāmanaṁ viśvarūpaṁ ca vāsudēvaṁ ca viṭhṭhalam |
viśvēśvaraṁ vibhuṁ vyāsaṁ taṁ vandē vēdavallabham || 5 ||
dāmōdaraṁ divyasiṁhaṁ dayāluṁ dīnanāyakam |
daityāriṁ dēvadēvēśaṁ taṁ vandē dēvakīsutam || 6 ||
murāriṁ mādhavaṁ matsyaṁ mukundaṁ muṣṭimardanam |
muñjakēśaṁ mahābāhuṁ taṁ vandē madhusūdanam || 7 ||
kēśavaṁ kamalākāntaṁ kāmēśaṁ kaustubhapriyam |
kaumōdakīdharaṁ kr̥ṣṇaṁ taṁ vandē kauravāntakam || 8 ||
bhūdharaṁ bhuvanānandaṁ bhūtēśaṁ bhūtanāyakam |
bhāvanaikaṁ bhujaṅgēśaṁ taṁ vandē bhavanāśanam || 9 ||
janārdanaṁ jagannāthaṁ jagajjāḍyavināśakam |
jāmadagnyaṁ paraṁ jyōtistaṁ vandē jalaśāyinam || 10 ||
caturbhujaṁ cidānandaṁ mallacāṇūramardanam |
carācaraguruṁ dēvaṁ taṁ vandē cakrapāṇinam || 11 ||
śriyaḥkaraṁ śriyōnāthaṁ śrīdharaṁ śrīvarapradam |
śrīvatsaladharaṁ saumyaṁ taṁ vandē śrīsurēśvaram || 12 ||
yōgīśvaraṁ yajñapatiṁ yaśōdānandadāyakam |
yamunājalakallōlaṁ taṁ vandē yadunāyakam || 13 ||
sālagrāmaśilāśuddhaṁ śaṅkhacakrōpaśōbhitam |
surāsuraiḥ sadā sēvyaṁ taṁ vandē sādhuvallabham || 14 ||
trivikramaṁ tapōmūrtiṁ trividhāghaughanāśanam |
tristhalaṁ tīrtharājēndraṁ taṁ vandē tulasīpriyam || 15 ||
anantamādipuruṣamacyutaṁ ca varapradam |
ānandaṁ ca sadānandaṁ taṁ vandē cāghanāśanam || 16 ||
līlayā dhr̥tabhūbhāraṁ lōkasattvaikavanditam |
lōkēśvaraṁ ca śrīkāntaṁ taṁ vandē lakṣmaṇapriyam || 17 ||
hariṁ ca hariṇākṣaṁ ca harināthaṁ harapriyam |
halāyudhasahāyaṁ ca taṁ vandē hanumatpriyam || 18 ||
harināmakr̥tā mālā pavitrā pāpanāśinī |
balirājēndrēṇa cōktā kaṇṭhē dhāryā prayatnataḥ ||
iti balirājēndrēṇōktaṁ śrī hari nāmamālā stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.