Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīraghurājapadābjanikētana paṅkajalōcana maṅgalarāśē
caṇḍamahābhujadaṇḍa surārivikhaṇḍanapaṇḍita pāhi dayālō |
pātakinaṁ ca samuddhara māṁ mahatāṁ hi satāmapi mānamudāraṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 1 ||
saṁsr̥titāpamahānaladagdhatanūruhamarmatanōrativēlaṁ
putradhanasvajanātmagr̥hādiṣu saktamatēratikilbiṣamūrtēḥ |
kēnacidapyamalēna purākr̥tapuṇyasupuñjalavēna vibhō vai
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 2 ||
saṁsr̥tikūpamanalpamaghōranidāghanidānamajasramaśēṣaṁ
prāpya suduḥkhasahasrabhujaṅgaviṣaikasamākulasarvatanōrmē |
ghōramahākr̥paṇāpadamēva gatasya harē patitasya bhavābdhau
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 3 ||
saṁsr̥tisindhuviśālakarālamahābalakālajhaṣagrasanārtaṁ
vyagrasamagradhiyaṁ kr̥paṇaṁ ca mahāmadanakrasucakrahr̥tāsum |
kālamahārasanōrminipīḍitamuddhara dīnamananyagatiṁ māṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 4 ||
saṁsr̥tighōramahāgahanē caratō maṇirañjitapuṇyasumūrtēḥ
manmathabhīkaraghōramahōgramr̥gapravarārditagātrasusandhēḥ |
matsaratāpaviśēṣanipīḍitabāhyamatēśca kathaṁ cidamēyaṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 5 ||
saṁsr̥tivr̥kṣamanēkaśatāghanidānamanantavikarmasuśākhaṁ
duḥkhaphalaṁ karaṇādipalāśamanaṅgasupuṣpamacintyasumūlam |
taṁ hyadhiruhya harē patitaṁ śaraṇāgatamēva vimōcaya mūḍhaṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 6 ||
saṁsr̥tipannagavaktrabhayaṅkaradaṁṣṭramahāviṣadagdhaśarīraṁ
prāṇavinirgamabhītisamākulamandamanāthamatīva viṣaṇṇam |
mōhamahākuharē patitaṁ dayayōddhara māmajitēndriyakāmaṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 7 ||
indriyanāmakacōragaṇairhr̥tatattvavivēkamahādhanarāśiṁ
saṁsr̥tijālanipātitamēva mahābalibhiśca vikhaṇḍitakāyam |
tvatpadapadmamanuttamamāśritamāśu kapīśvara pāhi kr̥pālō
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 8 ||
brahmamarudgaṇarudramahēndrakirīṭasukōṭilasatpadapīṭhaṁ
dāśarathiṁ japati kṣitimaṇḍala ēṣa nidhāya sadaiva hr̥dabjē |
tasya hanūmata ēva śivaṅkaramaṣṭakamētadaniṣṭaharaṁ vai
yaḥ satataṁ hi paṭhētsa narō labhatē:’cyutarāmapadābjanivāsam || 9 ||
iti śrī madhusūdanāśrama śiṣyā:’cyutaviracitaṁ śrīmaddanumadaṣṭakam |
See more śrī hanumān stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.