Site icon Stotra Nidhi

Sri Gopala Stotram (Narada Krutam) – śrī gōpāla stōtram (nārada kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śrīnārada uvāca |
navīnanīradaśyāmaṁ nīlēndīvaralōcanam |
vallavīnandanaṁ vandē kr̥ṣṇaṁ gōpālarūpiṇam || 1 ||

sphuradbarhidalōdbaddhanīlakuñcitamūrdhajam |
kadambakusumōdbaddhavanamālāvibhūṣitam || 2 ||

gaṇḍamaṇḍalasaṁsargicalatkāñcanakuṇḍalam |
sthūlamuktāphalōdārahārōdyōtitavakṣasam || 3 ||

hēmāṅgadatulākōṭikirīṭōjjvalavigraham |
mandamārutasaṅkṣōbhavalgitāmbarasañcayam || 4 ||

rucirauṣṭhapuṭanyastavaṁśīmadhuraniḥsvanaiḥ |
lasadgōpālikācētō mōhayantaṁ muhurmuhuḥ || 5 ||

vallavīvadanāmbhōjamadhupānamadhuvratam |
kṣōbhayantaṁ manastāsāṁ sasmarāpāṅgavīkṣaṇaiḥ || 6 ||

yauvanōdbhinnadēhābhiḥ saṁsaktābhiḥ parasparam |
vicitrāmbarabhūṣābhirgōpanārībhirāvr̥tam || 7 ||

prabhinnāñjanakālindīdalakēlikalōtsukam |
yōdhayantaṁ kvacidgōpān vyāharantaṁ gavāṁ gaṇam || 8 ||

kālindījalasaṁsargiśītalānilasēvitē |
kadambapādapacchāyē sthitaṁ vr̥ndāvanē kvacit || 9 ||

ratnabhūdharasaṁlagnaratnāsanaparigraham |
kalpapādapamadhyasthahēmamaṇḍapikāgatam || 10 ||

vasantakusumāmōdasurabhīkr̥tadiṅmukhē |
gōvardhanagirau ramyē sthitaṁ rāsarasōtsukam || 11 ||

savyahastatalanyastagirivaryātapatrakam |
khaṇḍitākhaṇḍalōnmuktāmuktāsāraghanāghanam || 12 ||

vēṇuvādyamahōllāsakr̥tahuṅkāraniḥsvanaiḥ |
savatsairunmukhaiḥ śaśvadgōkulairabhivīkṣitam || 13 ||

kr̥ṣṇamēvānugāyadbhistaccēṣṭāvaśavartibhiḥ |
daṇḍapāśōddhr̥takarairgōpālairupaśōbhitam || 14 ||

nāradādyairmuniśrēṣṭhairvēdavēdāṅgapāragaiḥ |
prītisusnigdhayā vācā stūyamānaṁ parātparam || 15 ||

ya ēvaṁ cintayēddēvaṁ bhaktyā saṁstauti mānavaḥ |
trisandhyaṁ tasya tuṣṭō:’sau dadāti varamīpsitam || 16 ||

rājavallabhatāmēti bhavētsarvajanapriyaḥ |
acalāṁ śriyamāpnōti sa vāgmī jāyatē dhruvam || 17 ||

iti śrīnāradapañcarātrē jñānāmr̥tasārē śrī gōpāla stōtram ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments