Site icon Stotra Nidhi

Sri Ganesha Pancha Chamara Stotram – śrī gaṇēśa pañcacāmara stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

namō gaṇādhipāya tē tvayā jagadvinirmitaṁ
nijēcchayā ca pālyatē:’dhunā vaśē tava sthitam |
tvamantarātmakō:’syamuṣya tanmayi sthitaḥ punīhi
māṁ jagatpatē:’mbikātanūja nitya śāṅkarē || 1 ||

gaṇēśvaraḥ kr̥pānidhirjagatpatiḥ parātparaḥ
prabhuḥ svalīlayā:’bhavacchivānmadāvalānanaḥ |
girīndrajātanūbhavastamēva sarvakarmasu
prapūjayanti dēhinaḥ samāpnuvanti cēpsitam || 2 ||

catuḥpumarthadāyibhiścatuṣkarairvilambinā
sahōdarēṇa sōdarēṇa padmajāṇḍa santatēḥ |
padadvayēna cāpadāṁ nivārakēṇa bhāsuraṁ
bhajē bhavātmajaṁ prabhuṁ prasannavaktramadvayam || 3 ||

baliṣṭhamūṣikādhirājapr̥ṣṭhaniṣṭhaviṣṭhara-
-pratiṣṭhitaṁ gaṇaprabarhapāramēṣṭhyaśōbhitam |
gariṣṭhamātmabhaktakārya vighnavarga bhañjanē
paṭiṣṭhamāśritāvanē bhajāmi vighnanāyakam || 4 ||

bhajāmi śūrpakarṇamagrajaṁ guhasya śaṅkarā-
-tmajaṁ gajānanaṁ samastadēvabr̥ndavanditam |
mahāntarāyaśāntidaṁ matipradaṁ manīṣiṇāṁ
gatiṁ śrutismr̥tistutaṁ gaṇēśvaraṁ madīśvaram || 5 ||

yadaṅghripallavasmr̥tirnirantarāya siddhidā
yamēva buddhiśālinaḥ smarantyaharniśaṁ hr̥di |
yamāśritastaratyalaṅghya kālakarmabandhanaṁ
tamēva citsukhātmakaṁ bhajāmi vighnanāyakam || 6 ||

karāmbujaiḥ sphuradvarābhayākṣasūtra pustakaṁ
sr̥ṇiṁ sabījapūrakābjapāśadantamōdakān |
vahankirīṭakuṇḍalādi divyabhūṣaṇōjjvalō
gajānanō gaṇādhipaḥ prabhurjayatyaharniśam || 7 ||

girīndrajāmahēśayōḥ parasparānurāgajaṁ
nijānubhūtacitsukhaṁ surairupāsya daivatam |
gaṇēśvaraṁ guruṁ guhasya vighnavargaghātinaṁ
gajānanaṁ bhajāmyahaṁ na daivamanyamāśrayē || 8 ||

gaṇēśapañcacāmarastutiṁ paṭhadhvamādarāt
manīṣitārthadāyakaṁ manīṣiṇaḥ kalau yugē |
nirantarāyasiddhidaṁ cirantanōktisammataṁ
nirantaraṁ gaṇēśabhakti śuddhacittavr̥ttayaḥ || 9 ||

iti śrīsubrahmaṇyayōgi viracitā śrīgaṇēśapañcacāmarastutiḥ |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments