Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namō gaṇādhipāya tē tvayā jagadvinirmitaṁ
nijēcchayā ca pālyatē:’dhunā vaśē tava sthitam |
tvamantarātmakō:’syamuṣya tanmayi sthitaḥ punīhi
māṁ jagatpatē:’mbikātanūja nitya śāṅkarē || 1 ||
gaṇēśvaraḥ kr̥pānidhirjagatpatiḥ parātparaḥ
prabhuḥ svalīlayā:’bhavacchivānmadāvalānanaḥ |
girīndrajātanūbhavastamēva sarvakarmasu
prapūjayanti dēhinaḥ samāpnuvanti cēpsitam || 2 ||
catuḥpumarthadāyibhiścatuṣkarairvilambinā
sahōdarēṇa sōdarēṇa padmajāṇḍa santatēḥ |
padadvayēna cāpadāṁ nivārakēṇa bhāsuraṁ
bhajē bhavātmajaṁ prabhuṁ prasannavaktramadvayam || 3 ||
baliṣṭhamūṣikādhirājapr̥ṣṭhaniṣṭhaviṣṭhara-
-pratiṣṭhitaṁ gaṇaprabarhapāramēṣṭhyaśōbhitam |
gariṣṭhamātmabhaktakārya vighnavarga bhañjanē
paṭiṣṭhamāśritāvanē bhajāmi vighnanāyakam || 4 ||
bhajāmi śūrpakarṇamagrajaṁ guhasya śaṅkarā-
-tmajaṁ gajānanaṁ samastadēvabr̥ndavanditam |
mahāntarāyaśāntidaṁ matipradaṁ manīṣiṇāṁ
gatiṁ śrutismr̥tistutaṁ gaṇēśvaraṁ madīśvaram || 5 ||
yadaṅghripallavasmr̥tirnirantarāya siddhidā
yamēva buddhiśālinaḥ smarantyaharniśaṁ hr̥di |
yamāśritastaratyalaṅghya kālakarmabandhanaṁ
tamēva citsukhātmakaṁ bhajāmi vighnanāyakam || 6 ||
karāmbujaiḥ sphuradvarābhayākṣasūtra pustakaṁ
sr̥ṇiṁ sabījapūrakābjapāśadantamōdakān |
vahankirīṭakuṇḍalādi divyabhūṣaṇōjjvalō
gajānanō gaṇādhipaḥ prabhurjayatyaharniśam || 7 ||
girīndrajāmahēśayōḥ parasparānurāgajaṁ
nijānubhūtacitsukhaṁ surairupāsya daivatam |
gaṇēśvaraṁ guruṁ guhasya vighnavargaghātinaṁ
gajānanaṁ bhajāmyahaṁ na daivamanyamāśrayē || 8 ||
gaṇēśapañcacāmarastutiṁ paṭhadhvamādarāt
manīṣitārthadāyakaṁ manīṣiṇaḥ kalau yugē |
nirantarāyasiddhidaṁ cirantanōktisammataṁ
nirantaraṁ gaṇēśabhakti śuddhacittavr̥ttayaḥ || 9 ||
iti śrīsubrahmaṇyayōgi viracitā śrīgaṇēśapañcacāmarastutiḥ |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.