Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ gajānanāya namaḥ |
ōṁ gaṇādhyakṣāya namaḥ |
ōṁ vighnarājāya namaḥ |
ōṁ vināyakāya namaḥ |
ōṁ dvaimāturāya namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ pramukhāya namaḥ |
ōṁ sanmukhāya namaḥ |
ōṁ kr̥tinē namaḥ | 9
ōṁ jñānadīpāya namaḥ |
ōṁ sukhanidhayē namaḥ |
ōṁ surādhyakṣāya namaḥ |
ōṁ surāribhidē namaḥ |
ōṁ mahāgaṇapatayē namaḥ |
ōṁ mānyāya namaḥ |
ōṁ mahanmānyāya namaḥ |
ōṁ mr̥ḍātmajāya namaḥ |
ōṁ purāṇāya namaḥ | 18
ōṁ puruṣāya namaḥ |
ōṁ pūṣṇē namaḥ |
ōṁ puṣkariṇē namaḥ |
ōṁ puṇyakr̥tē namaḥ |
ōṁ agragaṇyāya namaḥ |
ōṁ agrapūjyāya namaḥ |
ōṁ agragāminē namaḥ |
ōṁ mantrakr̥tē namaḥ |
ōṁ cāmīkaraprabhāya namaḥ | 27
ōṁ sarvasmai namaḥ |
ōṁ sarvōpāsyāya namaḥ |
ōṁ sarvakartrē namaḥ |
ōṁ sarvanētrē namaḥ |
ōṁ sarvasiddhipradāya namaḥ |
ōṁ sarvasiddhāya namaḥ |
ōṁ sarvavandyāya namaḥ |
ōṁ mahākālāya namaḥ |
ōṁ mahābalāya namaḥ | 36
ōṁ hērambāya namaḥ |
ōṁ lambajaṭharāya namaḥ |
ōṁ hrasvagrīvāya namaḥ |
ōṁ mahōdarāya namaḥ |
ōṁ madōtkaṭāya namaḥ |
ōṁ mahāvīrāya namaḥ |
ōṁ mantriṇē namaḥ |
ōṁ maṅgaladāya namaḥ |
ōṁ prathamācāryāya namaḥ | 45
ōṁ prājñāya namaḥ |
ōṁ pramōdāya namaḥ |
ōṁ mōdakapriyāya namaḥ |
ōṁ dhr̥timatē namaḥ |
ōṁ matimatē namaḥ |
ōṁ kāminē namaḥ |
ōṁ kapitthapanasapriyāya namaḥ |
ōṁ brahmacāriṇē namaḥ |
ōṁ brahmarūpiṇē namaḥ | 54
ōṁ brahmavidē namaḥ |
ōṁ brahmavanditāya namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ viṣṇupriyāya namaḥ |
ōṁ bhaktajīvitāya namaḥ |
ōṁ jitamanmathāya namaḥ |
ōṁ aiśvaryadāya namaḥ |
ōṁ guhajyāyasē namaḥ |
ōṁ siddhasēvitāya namaḥ | 63
ōṁ vighnakartrē namaḥ |
ōṁ vighnahartrē namaḥ |
ōṁ viśvanētrē namaḥ |
ōṁ virājē namaḥ |
ōṁ svarājē namaḥ |
ōṁ śrīpatayē namaḥ |
ōṁ vākpatayē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ śr̥ṅgāriṇē namaḥ | 72
ōṁ śritavatsalāya namaḥ |
ōṁ śivapriyāya namaḥ |
ōṁ śīghrakāriṇē namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ śivanandanāya namaḥ |
ōṁ balōddhatāya namaḥ |
ōṁ bhaktanidhayē namaḥ |
ōṁ bhāvagamyāya namaḥ |
ōṁ bhavātmajāya namaḥ | 81
ōṁ mahatē namaḥ |
ōṁ maṅgaladāyinē namaḥ |
ōṁ mahēśāya namaḥ |
ōṁ mahitāya namaḥ |
ōṁ satyadharmiṇē namaḥ |
ōṁ sadādhārāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ satyaparākramāya namaḥ |
ōṁ śubhāṅgāya namaḥ | 90
ōṁ śubhradantāya namaḥ |
ōṁ śubhadāya namaḥ |
ōṁ śubhavigrahāya namaḥ |
ōṁ pañcapātakanāśinē namaḥ |
ōṁ pārvatīpriyanandanāya namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ vibudhārādhyapadāya namaḥ |
ōṁ vīravarāgragāya namaḥ |
ōṁ kumāraguruvandyāya namaḥ | 99
ōṁ kuñjarāsurabhañjanāya namaḥ |
ōṁ vallabhāvallabhāya namaḥ |
ōṁ varābhayakarāmbujāya namaḥ |
ōṁ sudhākalaśahastāya namaḥ |
ōṁ sudhākarakalādharāya namaḥ |
ōṁ pañcahastāya namaḥ |
ōṁ pradhānēśāya namaḥ |
ōṁ purātanāya namaḥ |
ōṁ varasiddhivināyakāya namaḥ | 108
iti śrī gaṇēśāṣṭōttaraśatanāmāvalī |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.