Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ēkadā sukhamāsīnaṁ śaṅkaraṁ lōkaśaṅkaram |
papraccha girijākāntaṁ karpūradhavalaṁ śivam || 1 ||
pārvatyuvāca |
bhagavan dēvadēvēśa lōkanātha jagadgurō |
śōkākulānāṁ lōkānāṁ kēna rakṣā bhavēddhruvam || 2 ||
saṅgrāmē saṅkaṭē ghōrē bhūtaprētādikē bhayē |
duḥkhadāvāgnisantaptacētasāṁ duḥkhabhāginām || 3 ||
īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi lōkānāṁ hitakāmyayā |
vibhīṣaṇāya rāmēṇa prēmṇā dattaṁ ca yatpurā || 4 ||
kavacaṁ kapināthasya vāyuputrasya dhīmataḥ |
guhyaṁ tē sampravakṣyāmi viśēṣācchr̥ṇu sundari || 5 ||
asya śrīhanumat kavacastōtramantrasya śrīrāmacandra r̥ṣiḥ anuṣṭup chandaḥ śrīmahāvīrō hanumān dēvatā, mārutātmaja iti bījaṁ, ōṁ añjanāsūnuriti śaktiḥ, ōṁ hraiṁ hrāṁ hrauṁ iti kavacaṁ svāhā iti kīlakaṁ lakṣmaṇaprāṇadātā iti bījaṁ mama sakalakāryasiddhyarthē japē viniyōgaḥ ||
karanyāsaḥ –
ōṁ hrāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ hrūṁ madhyamābhyāṁ namaḥ |
ōṁ hraiṁ anāmikābhyāṁ namaḥ |
ōṁ hrauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ōṁ añjanāsūnavē hr̥dayāya namaḥ |
ōṁ rudramūrtayē śirasē svāhā |
ōṁ vāyusutātmanē śikhāyai vaṣaṭ |
ōṁ vajradēhāya kavacāya hum |
ōṁ rāmadūtāya nētratrayāya vauṣaṭ |
ōṁ brahmāstranivāraṇāya astrāya phaṭ |
digbandhaḥ –
ōṁ rāmadūtāya vidmahē kapirājāya dhīmahi | tannō hanumān pracōdayāt ||
ōṁ huṁ phaṭ svāhā | iti digbandhaḥ ||
dhyānam –
dhyāyēdbāladivākaradyutinibhaṁ dēvāridarpāpahaṁ
dēvēndrapramukhapraśastayaśasaṁ dēdīpyamānaṁ rucā |
sugrīvādisamastavānarayutaṁ suvyaktatattvapriyaṁ
saṁraktāruṇalōcanaṁ pavanajaṁ pītāmbarālaṅkr̥tam || 1 ||
udyanmārtaṇḍakōṭiprakaṭaruciyutaṁ cāruvīrāsanasthaṁ
mauñjīyajñōpavītāruṇaruciraśikhāśōbhitaṁ kuṇḍalāṅgam |
bhaktānāmiṣṭadaṁ taṁ praṇatamunijanaṁ vēdanādapramōdaṁ
dhyāyēddēvaṁ vidhēyaṁ plavagakulapatiṁ gōṣpadībhūtavārdhim || 2 ||
vajrāṅgaṁ piṅgakēśāḍhyaṁ svarṇakuṇḍalamaṇḍitam |
niyuddhakarmakuśalaṁ pārāvāraparākramam || 3 ||
vāmahastē mahāvr̥kṣaṁ daśāsyakarakhaṇḍanam |
udyaddakṣiṇadōrdaṇḍaṁ hanumantaṁ vicintayē || 4 ||
sphaṭikābhaṁ svarṇakāntiṁ dvibhujaṁ ca kr̥tāñjalim |
kuṇḍaladvayasaṁśōbhimukhāmbhōjaṁ hariṁ bhajēt || 5 ||
udyadādityasaṅkāśamudārabhujavikramam |
kandarpakōṭilāvaṇyaṁ sarvavidyāviśāradam || 6 ||
śrīrāmahr̥dayānandaṁ bhaktakalpamahīruham |
abhayaṁ varadaṁ dōrbhyāṁ kalayē mārutātmajam || 7 ||
anyājita namastē:’stu namastē rāmapūjita |
prasthānaṁ ca kariṣyāmi siddhirbhavatu mē sadā || 8 ||
yō vārāṁnidhimalpapalvalamivōllaṅghya pratāpānvitō
vaidēhīghanaśōkatāpaharaṇō vaikuṇṭhatattvapriyaḥ |
akṣādyūrjitarākṣasēśvaramahādarpāpahārī raṇē |
sō:’yaṁ vānarapuṅgavō:’vatu sadā yuṣmān samīrātmajaḥ || 9 ||
vajrāṅgaṁ piṅgakēśaṁ kanakamayalasatkuṇḍalākrāntagaṇḍaṁ
nānāvidyādhināthaṁ karatalavidhr̥taṁ pūrṇakumbhaṁ dr̥ḍhaṁ ca |
bhaktābhīṣṭādhikāraṁ nihatanarabhujaṁ sarvadā suprasannaṁ
trailōkyatrāṇahētuṁ sakalabhuvanagaṁ rāmadūtaṁ namāmi || 10 ||
udyallāṅgūlakēśapracalajaladharaṁ bhīmamūrtiṁ kapīndraṁ
vandē rāmāṅghripadmabhramaṇaparivr̥taṁ tattvasāraṁ prasannam |
vajrāṅgaṁ vajrarūpaṁ kanakamayalasatkuṇḍalākrāntagaṇḍaṁ
dambhōlistambhasārapraharaṇavikaṭaṁ bhūtarakṣō:’dhinātham || 11 ||
vāmē karē vīragadāṁ vahantaṁ
śailaṁ ca dakṣē nijakaṇṭhalagnam |
dadhānamāsādya suvarṇavarṇaṁ
bhajē jvalatkuṇḍala rāmadūtam || 12 ||
padmarāgamaṇikuṇḍalatviṣā
pāṭalīkr̥takapōlamaṇḍalam |
divyadēha kadalīvanāntarē
bhāvayāmi pavamānanandanam || 13 ||
īśvara uvāca |
iti vadati viśēṣādrāghavō rākṣasēndraṁ
pramuditavaracittō rāvaṇasyānujō hi |
raghuvaravaradūtaṁ pūjayāmāsa bhūyaḥ
stutibhiratikr̥tārthaṁ svaṁ paraṁ manyamānaḥ || 14 ||
vandē vidyudvalayasubhagaṁ svarṇayajñōpavītaṁ
karṇadvandvē kanakarucirē kuṇḍalē dhārayantam |
uccairhr̥ṣyaddyumaṇikiraṇaśrēṇisambhāvitāṅgaṁ
satkaupīnaṁ kapivaravr̥taṁ kāmarūpaṁ kapīndram || 15 ||
manōjavaṁ mārutatulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ satataṁ smarāmi || 16 ||
nyāsaḥ –
ōṁ namō bhagavatē hr̥dayāya namaḥ |
ōṁ āñjanēyāya śirasē svāhā |
ōṁ rudramūrtayē śikhāyai vaṣaṭ |
ōṁ rāmadūtāya kavacāya hum |
ōṁ hanumatē nētratrayāya vauṣaṭ |
ōṁ agnigarbhāya astrāya phaṭ |
ōṁ namō bhagavatē aṅguṣṭhābhyāṁ namaḥ |
ōṁ āñjanēyāya tarjanībhyāṁ namaḥ |
ōṁ rudramūrtayē madhyamābhyāṁ namaḥ |
ōṁ vāyusūnavē anāmikābhyāṁ namaḥ |
ōṁ hanumatē kaniṣṭhikābhyāṁ namaḥ |
ōṁ agnigarbhāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |
mantrāḥ –
ōṁ aiṁ hrauṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ |
ōṁ hrīṁ hrauṁ ōṁ namō bhagavatē mahābalaparākramāya bhūta prēta piśāca śākinī ḍākinī yakṣiṇī pūtanā mārī mahāmārī bhairava yakṣa vētāla rākṣasa graharākṣasādikaṁ kṣaṇēna hana hana bhañjaya bhañjaya māraya māraya śikṣaya śikṣaya mahāmāhēśvara rudrāvatāra huṁ phaṭ svāhā || 1 ||
ōṁ namō bhagavatē hanumadākhya rudrāya sarvaduṣṭajanamukhastambhanaṁ kuru kuru hrāṁ hrīṁ hraḥ ṭhaṇṭhaṇṭhaṁ phaṭ svāhā || 2 ||
ōṁ namō bhagavatē añjanīgarbhasambhūtāya rāmalakṣmaṇānandakarāya kapisainyaprakāśanāya parvatōtpāṭanāya sugrīvasādhakāya raṇōccāṭanāya kumārabrahmacāriṇē gambhīraśabdōdayāya ōṁ hrāṁ hrīṁ hraḥ sarvaduṣṭanivāraṇāya svāhā || 3 ||
ōṁ namō hanumatē sarvagrahān bhūtabhaviṣyadvartamānān dūrasthān samīpasthān sarvakāla duṣṭadurbuddhīnuccāṭayōccāṭaya parabalāni kṣōbhaya kṣōbhaya mama sarvakāryaṁ sādhaya sādhaya hanumatē ōṁ hrāṁ hrīṁ hrūṁ phaṭ jahi ōṁ śivaṁ siddhaṁ hrāṁ hrīṁ hrauṁ ōṁ svāhā || 4 ||
ōṁ namō hanumatē parakr̥ta yantramantra parāhaṅkāra bhūta prēta piśāca paradr̥ṣṭi vighnadurjanacēṭakavidyā sarvagrahabhayān nivāraya nivāraya vadha vadha paca paca dala dala cilu cilu kila kila sarvakuyantrāṇi duṣṭavācaṁ phaṭ svāhā || 5 ||
ōṁ namō hanumatē pāhi pāhi ēhi ēhi sarvagrahabhūtānāṁ śākinīḍākinīnāṁ jvala jvala prajvala prajvala bhūtamaṇḍalaṁ prētamaṇḍalaṁ piśācamaṇḍalaṁ nivāraya nivāraya bhūtajvara prētajvara cāturthikajvara viṣamajvara māhēśvarajvarān chindhi chindhi bhindhi bhindhi akṣiśūla vakṣaḥśūla śirō:’bhyantaraśūla gulmaśūla pittaśūla brahmarākṣasakula parakula nāgakula viṣaṁ nāśaya nāśaya nirviṣaṁ kuru kuru phaṭ svāhā | ōṁ hrīṁ sarvaduṣṭagrahān nivāraya phaṭ svāhā || 6 ||
ōṁ namō hanumatē pavanaputrāya vaiśvānaramukhāya hana hana antyādr̥ṣṭyā pāpadr̥ṣṭiṁ duṣṭadr̥ṣṭiṁ hana hana hanumadājñayā sphura sphura phaṭ svāhā || 7 ||
śrīrāmacandra uvāca |
hanumān pūrvataḥ pātu dakṣiṇē pavanātmajaḥ |
pātu pratīcyāṁ rakṣōghnaḥ uttarasyāmabdhipāragaḥ || 1 ||
udīcyāmūrdhvagaḥ pātu kēsarīpriyanandanaḥ |
adhaśca viṣṇubhaktastu pātu madhyaṁ ca pāvaniḥ || 2 ||
avāntaradiśaḥ pātu sītāśōkavināśanaḥ |
laṅkāvidāhakaḥ pātu sarvāpadbhyō nirantaram || 3 ||
sugrīvasacivaḥ pātu mastakaṁ vāyunandanaḥ |
bhālaṁ pātu mahāvīrō bhruvōrmadhyē nirantaram || 4 ||
nētrē chāyāpahārī ca pātu naḥ plavagēśvaraḥ |
kapōlau karṇamūlē tu pātu śrīrāmakiṅkaraḥ || 5 ||
nāsāgrañjanīsūnurvaktraṁ pātu harīśvaraḥ |
vācaṁ rudrapriyaḥ pātu jihvāṁ piṅgalalōcanaḥ || 6 ||
pātu dantān phālgunēṣṭaścibukaṁ daityaprāṇahr̥t |
pātu kaṇṭhaṁ ca daityāriḥ skandhau pātu surārcitaḥ || 7 ||
bhujau pātu mahātējāḥ karau tu caraṇāyudhaḥ |
nakhānnakhāyudhaḥ pātu kukṣiṁ pātu kapīśvaraḥ || 8 ||
vakṣō mudrāpahārī ca pātu pārśvē bhujāyudhaḥ |
laṅkāvibhañjanaḥ pātu pr̥ṣṭhadēśaṁ nirantaram || 9 ||
nābhiṁ ca rāmadūtastu kaṭiṁ pātvanilātmajaḥ |
guhmaṁ pātu mahāprājñaḥ sakthinī ca śivapriyaḥ || 10 ||
ūrū ca jānunī pātu laṅkāprāsādabhañjanaḥ |
jaṅghē pātu mahābāhurgulphau pātu mahābalaḥ || 11 ||
acalōddhārakaḥ pātu pādau bhāskarasannibhaḥ |
pādāntē sarvasatvāḍhyaḥ pātu pādāṅgulīstathā || 12 ||
sarvāṅgāni mahāvīraḥ pātu rōmāṇi cātmavān |
hanumat kavacaṁ yastu paṭhēdvidvān vicakṣaṇaḥ || 13 ||
sa ēva puruṣaḥ śrēṣṭhō bhuktiṁ muktiṁ ca vindati |
trikālamēkakālaṁ vā paṭhēnmāsatrayaṁ sadā || 14 ||
sarvān ripūn kṣaṇē jitvā sa pumān śriyamāpnuyāt |
madhyarātrē jalē sthitvā saptavāraṁ paṭhēdyadi || 15 ||
kṣayā:’pasmāra kuṣṭhādi tāpatrayanivāraṇam |
arkavārē:’śvatthamūlē sthitvā paṭhatiḥ yaḥ pumān || 16 ||
sa ēva jayamāpnōti saṅgrāmēṣvabhayaṁ tathā |
acalāṁ śriyamāpnōti saṅgrāmē vijayī bhavēt || 17 ||
yaḥ karē dhārayēnnityaṁ sa pumān śriyamāpnuyāt |
vivāhē divyakālē ca dyūtē rājakulē raṇē || 18 ||
bhūtaprētamahādurgē raṇē sāgarasamplavē |
daśavāraṁ paṭhēdrātrau mitāhārī jitēndriyaḥ || 19 ||
vijayaṁ labhatē lōkē mānavēṣu narādhipaḥ |
siṁhavyāghrabhayē cāgnau śaraśastrāstrayātanē || 20 ||
śr̥ṅkhalābandhanē caiva kārāgrahaniyantraṇē |
kāyastambhē vahnidāhē gātrarōgē ca dāruṇē || 21 ||
śōkē mahāraṇē caiva brahmagrahavināśanē |
sarvadā tu paṭhēnnityaṁ jayamāpnōtyasaṁśayam || 22 ||
bhūrjē vā vasanē raktē kṣaumē vā tālapatrakē |
trigandhēnāthavā maṣyā likhitvā dhārayēnnaraḥ || 23 ||
pañcasaptatrilōhairvā gōpitaṁ kavacaṁ śubham |
galē kaṭyāṁ bāhumūlē kaṇṭhē śirasi dhāritam |
sarvān kāmānavāpnōti satyaṁ śrīrāmabhāṣitam || 24 ||
iti śrībrahmāṇḍapurāṇē śrī ēkamukha hanumat kavacam ||
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.