Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīpādaḥ pātu mē pādau ūrū siddhāsanasthitaḥ |
pāyāddigambarō guhyaṁ nr̥hariḥ pātu mē kaṭim || 1 ||
nābhiṁ pātu jagatsraṣṭōdaraṁ pātu dalōdaraḥ |
kr̥pāluḥ pātu hr̥dayaṁ ṣaḍbhujaḥ pātu mē bhujau || 2 ||
srakkuṇḍī śūlaḍamaruśaṅkhacakradharaḥ karān |
pātu kaṇṭhaṁ kambukaṇṭhaḥ sumukhaḥ pātu mē mukham || 3 ||
jihvāṁ mē vēdavākpātu nētraṁ mē pātu divyadr̥k |
nāsikāṁ pātu gandhātmā pātu puṇyaśravāḥ śrutī || 4 ||
lalāṭaṁ pātu haṁsātmā śiraḥ pātu jaṭādharaḥ |
karmēndriyāṇi pātvīśaḥ pātu jñānēndriyāṇyajaḥ || 5 ||
sarvāntarōntaḥkaraṇaṁ prāṇānmē pātu yōgirāṭ |
upariṣṭādadhastācca pr̥ṣṭhataḥ pārśvatō:’grataḥ || 6 ||
antarbahiśca māṁ nityaṁ nānārūpadharō:’vatu |
varjitaṁ kavacēnānyāt sthānaṁ mē divyadarśanaḥ || 7 ||
rājataḥ śatrutō hiṁsāt duṣprayōgāditō mataḥ |
ādhivyādhibhayārtibhyō dattātrēyaḥ sadā:’vatu || 8 ||
dhanadhānyagr̥hakṣētrastrīputrapaśukiṅkarān |
jñātīṁśca pātu mē nityamanasūyānandavardhanaḥ || 9 ||
bālōnmatta piśācābhō dyuniṭ sandhiṣu pātu mām |
bhūtabhautikamr̥tyubhyō hariḥ pātu digambaraḥ || 10 ||
ya ētaddattakavacaṁ sannahyāt bhaktibhāvitaḥ |
sarvānarthavinirmuktō grahapīḍāvivarjitaḥ || 11 ||
bhūtaprētapiśācādyaiḥ dēvairapyaparājitaḥ |
bhuktvātra divyān bhōgān saḥ dēhā:’ntē tatpadaṁ vrajēt || 12 ||
iti śrīvāsudēvānandasarasvatī viracitaṁ śrī dattātrēya kavacam |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.